पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरासारांश जनपीडनम् ॥ ५ ॥ राजद्वारजन द्वेषइष्टबंधुविनाशनम् ॥ दा- रपुत्रादिपोडा च सर्वत्र जनपीडनम् ॥ ६ ॥ द्वितीयधूननाथे तु सप्तमस्थानमाश्रितः ॥ सदा रोग महाकष्टं शांतिं कुर्याद्यथा- विधि ॥ आरोग्य संपदं चैव भविष्यति न संशयः ॥ ७ ॥ B अथ गुरुमुक्तिमास २८ दिन २४ तस्य फलम् । राहोरंतर्गंते जीवे लग्नात्केंद्रत्रिकोणगे | स्वोच्चे स्वक्षेत्रगे वा- पि तुंगे स्वांशेंशगेपि वा ॥ ८ ॥ स्थानलाभं मनोधैर्य शत्रुनाशं महत्सुम् || राजप्रीतिकरं सौख्यं महतीव समश्नुते ॥ ९ ॥ दिने दिने वृद्धिरपि सितपक्षे शशी यथा ॥ वाहनादिवनं भूरि गृहे गोधनसंकुलम् ॥ १० ॥ नैर्ऋत्याः पश्चिमे भागे प्रयाणं राजद- र्शनम् ॥ युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ११ ॥ उ- पकार्या ब्राह्मणानां तीर्थयात्रादिकर्मणाम् ॥ वाहनं ग्रामलाभं च देवब्राह्मणपूजनम् ॥ १२ ॥ पुत्रोत्सवादिसंतोष नित्यं मिष्टान्नभो- जनम् ॥ नीचे वास्तंगते वापि षष्ठाष्टव्ययराशिगे ॥ १३ ॥ शत्रु- क्षेत्रे पापयुक्ते धनहानिर्भविष्यति ॥ कर्मविघ्नो मनोहानिः साप- तिघ्नी भविष्यति ॥ १४ ॥ कलत्रपुत्रपीडा च हृद्रोगं राजकार्य- छत् ॥ दायेशाकेंद्रकोणे वा लाभे वा धनगेपि वा ॥ १५ ॥ दु- श्विक्ये बलसंपूर्णे गृहक्षेत्रादिवृहिकृत् ॥ भोजनांबरपश्वादिदान- • धर्मजपादिकम् ॥१६॥ भुत्तयंते राजकोपाञ्च द्विमासं देहपीडनम् ।। ज्येष्ठ श्रातुर्विनाशं च भ्रातृपित्रादिपीडनम् ॥ १७ ॥ दायेशात्वष्ट- रंध्रे वारिफेवा पापसंयुते ॥ तदुक्त धनहानिः स्वाहपीडा मविष्यति ॥ १८ ॥ द्वितीयद्यूननाथे वा ह्यपमृत्युभविष्यति ॥ स्व- र्णस्य प्रतिमादानं शिवपूजां च कारयेत् ॥ १९ ॥ देहारोग्य प्र कुरुते शांतिं कुर्यादिचक्षणः ॥ २० ॥