पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• पूर्वखण्डे विशोषरीसहीः४० (५) शिरोरोग ज्वरादिश्य अतीसारमयापि वा ॥ द्वितीयघूनमाये तु सर्पज्वरविषाद्भयम् ॥ ६८ ॥ सुतपीडाकरं चैव शान्ति कृयोद्यया विधि ॥ देहारोग्य प्रकुरुते वनधान्यसमृद्धिदम् ॥ ६९ ॥ चंद्रमुक्तिमास ७ तस्यफलम् । कुजस्यांतर्गते चंद्रे स्वोच्चे स्वक्षेत्रकेंद्रगे ॥ भाग्यवाहनकर्मेश- लआधिपसमन्विते ॥ ७० ॥ करोति विपुलं राज्यं गंघमाल्यांचरा- दिकम् ॥ तडाग गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥ ७१ ॥ वि थाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् ॥ पितृमातृसुखावासिं गृहे लक्ष्मीकटाक्षकृत् ॥ ७२ ॥ महाराजप्रसादेन इष्टसिडिसुखा- दिकम् ॥ पूर्णचंद्रे पूर्णफलं क्षीणे स्वल्पफलं भवेत् ॥ ७३ ॥ नी- चारिस्थेष्टमे षष्ठे दायेशाद्रिपुरंधके ॥ भरणं दारपुत्राणां कष्टं भूपतिनाशनम् ॥ ७४ ॥ पशुधान्यक्षयं चैव चौरादिरणभीति- कंत् ॥ द्वितीयधूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७५ ॥ देहजाड्यं मनोदुःखं दुर्गालक्ष्मीजपं चरेत् ॥ श्वेतां गां महिषीं दद्यादाने- नारोग्यमादिशेत् ॥७६॥ इति श्रीबृहत्पाराशरहोरापूर्वखंडसारांशे भौममहादशांतरफलकथन नामैकान चत्वारिंशोऽध्यायः ॥ ३९ ॥ अथ राहुभुक्तिमास ३२ दिन १२ तस्य फलम् । कुलीरे दृथ्विके चैव कन्यायां चापगेऽपि वा ॥ तद्भुको राज- सन्मानं वस्त्रवाहनभूषणम् ॥ १ ॥ व्यवसायात्फलाधिक्यं चतु- प्पाजीवलाभकृत् ॥ प्रयाणं पश्चिम भागे वाहनांगरलाभक्त ॥ २ ॥ लग्नाद्युपचये राहो शुभदृष्टियुतेक्षिते ॥ मित्रांझे तुम- लाभेशे योगकारकर्सयुते ॥ ३ ॥ राज्यलाभ महोत्साहं राजनीति शुभावहाम् ॥ गृहे कल्याणसंपत्तिरपुत्रादिनम् ॥ १- में व्यये राहो पापयुक्तेऽथ वीक्षिते ॥ थोरादित्रमपीडा सर्व