पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्रासारांश देहे व्याविर्भविष्यति ॥ सम्मानं जनसंतापं धनधान्यस्य प्रभ्यु- तिम् ॥ मृत्युंजय प्रकुर्वीत सर्वसंपत्प्रदायकम् ॥ ५४ ॥ अथ शुक्रभुक्तिमास १४ दिन० तस्य फलम । कुजस्यांतर्गते शुक्रे केंद्रलाभत्रिकोणगे || स्वोच्चे वा स्वक्ष वापि शुभस्थानाधिपेऽथ वा ॥५५॥ राज्यलाभं महत्सौख्यं राजा- श्वांबरभूषणम् ॥ लनाधिपेन संबंधे पुत्रदारादिवर्धनम् ।। ५६ ॥ आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् ॥ दायेशाकेंद्रलाभस्थे लाभे वा धनगेऽपि वा ।। ५७ ॥ तत्काले श्रियमाप्नोति पुत्रला महत्सुखम् ॥ स्वप्रमोश्च महत्सौख्यं श्वेतवस्त्रादिलाभकृत् ॥५८॥ महाराजप्रसादेन ग्रामभूम्यादिलाभदम् ॥ भुक्तयंते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥ ५९ ॥ पुण्यतीर्थस्नानलाभं कर्माधिपस- मन्विते ॥ पापधर्मंदयापुण्यं तडागं कारयिष्यति ॥ ६० ॥ दाये- शारिष्फस्थे षष्ठे वा पापसंयुते ॥ करोति दुःखबाहुल्यं देह- पीड़ां धनक्षयम् ॥ ६१ ॥ राजचौरादिभीतिश्च गृहे कलहमेव च ॥ दारपुत्रादिपीडा च गोमहिष्यादिनाशकृत ॥ ६२ ॥ द्वितीय धून- माथे तु देहबाबा भविष्यति ॥ श्वेतां गां महिषीं दद्यादाथुरा- रोग्यमादिशेत् ॥ ६३ ॥ अथ रविभुक्तिमासाः ४ दि० ६ तस्य फलम् । कुजस्यांतर्गते सूर्ये स्वोचे स्वक्षेत्रकेंद्रगे ॥ मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥ ६४ ॥ तद्भुक्तौ वाहन कीर्तिः पुत्रलाभं च विंदति ॥ धनधान्यसमृद्धिः स्यागृहे कल्याणसंपदः ॥ ६५ ॥ मारोग्यं महदेय राजपूज्य महत्सुखम् ॥ व्यवसायात्फलाधिक्य विदेशे राजदर्शनम् ॥ ६६ ॥ दायेशात्पष्टरिःफे वा व्यये वा पाप- सकते || देहपीडा सवस्तापः कार्यहानिहायम् ॥ ६७१ + C