पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोखरीमहादशांवरमलायायः ३९ (२) ष्टव्ययगेऽपि वा ॥ ३८॥ हृद्रोगं मानहानिन निगई बंधुना शनम् || दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥ ३९ ॥ दशाधिपेन संयुक्ते शत्रुटहिर्महद्भयम् ॥ विदेशगमनं चैव नाना रोगास्तथैव च ॥ ४० ॥ राजद्वारे विरोधश्च कलहः सौख्यभुक्ति- षु ॥ दायेशात्केंद्रकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥४१॥ अनेक- बननाथत्वं राजसन्मानमेव च ॥ भूपालयोगं कुरुते धनांवरवि- भूषणम् ॥ ४२ ॥ भूरिवाद्यमृदंगादि सैनापत्यं महत्सुखम् ॥ विप्रा विनोदविमला वस्त्रवानभूषणम् ॥ ४३ ॥ दारपुत्रादिविभवं गृहे लक्ष्मीकटाक्षकृत् ॥ दायेशात्षष्ठरिः फस्थे रंध्रे वा पापसंयुते ॥४४॥ तदाये मानहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् || चौगन्ि च मार्गे चौरभवादिकम् ॥ ४५ ॥ अकस्मात्कलहश्चैव बुधभुक्तों न संशयः || द्वितीयधूननाथे तु महाव्याविर्भयंकरा ॥ ४६॥ अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् ॥ सर्वसंपत्प्रदं सौख्यं सर्वारिष्टप्रशांतये ॥ ४७ ॥ अथ केतुभुक्तिमास ४ दिन २७ तस्य फलम् | कुजस्यांतर्गते केतौ त्रिकोणे केंद्रगेपि वा ॥ दुश्विक्ये लाभगे वापि शुभयुक्ते शुभेक्षिते ॥ ४८ ॥ राजानुग्रहशांतिश्च बहुसौख्य धनागमम् ॥ किंचित्फलं दशादौ तु भूलाभं पुत्रलाभकत् ॥४५॥ राजसंलाभकार्याणि चतुष्पाजीवलाभकृत् ॥ योगकारकसंस्थान- बलवीर्यसमन्विते ॥ ५० ॥ पुत्रलाभयशोवृद्धिगृहे लक्ष्मीकटाक्ष- कृत् ॥ मृत्यवर्गधनप्राप्तिः सैन्यापत्यं महत्सुखम् ॥ ५१ ॥ भूषा- लमित्रं कुरुते यानांबरविभूषणम् ॥ दायेशात्वष्ठरिःफस्थे रन्मे वा पापसंयुते ॥ ५२ ॥ कलहो दंतरोगश्च चौरख्याधादिपीडनम् ॥ ·वगतीसारकुष्ठादिदारपुत्रादिपीडनम् ॥५३॥ द्वितीय सप्तमस्थाने