पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामारोश दिः सुखावहा ॥ पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमम् ॥ ५० ॥ मित्रप्रभूवशादिष्टं सर्वसौख्यं शुभावहम् ॥ दायैशाख- ष्ठरिष्फे वा रंध्रे या बलवर्जिते ॥ ५१ ॥ शयनं रोगमालस्यं स्था- नष्टं सुखावहम् ॥ शत्रुटृद्धिविरोधं च इष्टवंवृवियोगकृत् ॥५२॥ द्वितीयधूननाथे तु देहालस्यो भविष्यति ॥ तद्दोषशमनार्थं च तिलहोमादिक चरेत् ।। ५३ ॥ गुडं घृतं च दनाक्तं तंदुलं च यथा- विधि ॥ श्वेतां गां महिषीं दयादायुरारोग्यवृद्धिकृत् ॥ ५४ । अथ कुजभुक्तिमास १३ दिन ९ तस्य फलम् | मंदस्यांतर्गत भौमे केंद्रलाभत्रिकोणगे ॥ तुंगे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ ५५ ॥ लग्नाधिपेन संयुक्त आदौ सौख्यं घ- नागमम || राजप्रीतिकरं सौख्यं वाहनांबरभूषणम् ॥ ५६ ॥ सेनाधिक्यं नृपप्रीतिः कृषिगोधान्यसंपदः ॥ नूतनगृहनिर्माणं भ्रातृवर्गेष्टसोरख्यकृत् ॥ ५७ ॥ नीचे चास्तंगते भौमे पष्ठाष्टव्य- यसशिंगे ॥ पापदृष्टियुते वापि धनहानिर्भविष्यति ॥ ५८ ॥ चौराहिव्रणशास्त्रादिग्रंथिरोगादिपीडनम् ॥ भ्रातृपित्रादिपीडा च दायादिजनविवरम् ॥ ५९ ॥ चतुष्पाजीवहानिश्च कुत्सितानं च भोजनम् ॥ विदेशगमनं चैव नानामार्गे वनव्ययः ॥ ६० ॥ अष्टमधूननाथे तु द्वितीयस्थेऽथ वा यदि ॥ अपमृत्युभयं चैव ना- कष्टपराभवम् ॥६१ ॥ तद्दोषपरिहारार्थ शांतिहोमं च कार- येत् । अनड्वाहं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥ ६२ ॥ अथ राहुभुक्तिमास ३४ दिन ६ तस्य फलम् । मंदस्यांतर्गते राही कलहश्च मनोव्यथा ॥ देहपीडा मनस्ता पः पुत्रदेषो मनोरुजः ॥ ६३ ॥ अर्थव्यय राजभयं स्वजनाविह पद्रवम् । विदेशगमन चैव गृहक्षेत्रादि नाशनम् ॥ ६४ ॥ मा K