पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Caeey अथ रविभुक्तिमास ६ तस्य फलम् । चंद्रस्पतिर्गते भानौ स्वोचें स्वक्षेत्रसंयुते ॥ केंद्रत्रिकोणलाभे या धने वा सोदरें बले ॥६५॥ नष्टराज्यं धनप्राप्तिं गृहे कल्याण शोभनम् || मित्रराजप्रसादेन ग्रामभूम्यादि लाभकृत ॥ ६६ ॥ गर्भाधानफलप्राप्तिगृहे लक्ष्मीकटाक्षकृत् ॥ भुक्तयतें देहमालस्य ज्वरपीडा भविष्यति ॥ ६७ ॥ दावेशाद्रिपुरंध्रस्थे व्यये वा पाप- संयुते ॥ नृपचौराहिमीतिश्च ज्वररोगादिसंभवम् ॥ ६८ ॥ विदे- शगमनं चांति लभते फलवैभवम् ॥ द्वितीयधूननायें तु ज्वरपी- डा भविष्यति ॥ तद्दोषपरिहारार्थ शिवपूजां च कारयेत् ॥ ६९॥ इति श्रीबृहत्पाराशरहोरापूर्वखंढसारांशे चंद्रांतर्दशाफलकथन नामाष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥ H अथ कुजदशार्या कुजांतरमा०४ दि०२७फ० माह । कुजस्यांतर्गते भौमे लाकेन्द्र त्रिकोणगे ॥ लाभे वा वनसं. युक्ते दुश्चिक्ये बलसंयुते ॥ १ ॥ लग्नाधिपेन संयुक्ते राजाऽनु- नुग्रहवैभवम् ॥ लक्ष्मीकटाक्षचिहानि नष्टराज्यार्थलाभकृत् ॥ २ ॥ पुत्रोत्सवादिसंतोषं गृहे गोक्षीरसंकुलम् ॥ स्वो वा स्वर्क्षगे भी स्वांशे वा बलसंयुते ॥ ३ ॥ गृहक्षेत्राभिवृद्धि गोमहिष्यादि लाभकृत् ॥ महाराज प्रसादेन इष्टसिद्धिः सुखा- वहा ॥ ४ ॥ षष्ठाष्टमव्यये भौमे पापग्योगसंयुते ॥ मूत्रकृच्छ्रा दिरोगच प्रेष्टाधिक्य व्रणाद्भयम् ॥ ५ ॥ चौराहिराजपीडा च. धनधान्य पशुक्षयम् ॥ द्वितीये द्यूननाये तु देहजाड्यं मनोरुजम् ॥ ६ ॥ तदोषपरिहारार्थ रुद्रजाप्यं च कारयेत् ॥ अनड्राई प्रद याच कुजदोषनिवृत्तये ॥ ७ ॥ आरोग्धं कुरुते तस्य सर्वसंपत्ति दायकम् ॥ ८ ॥