पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iiii ।३।। पूर्वखण्डे विंशोत्तरीमंद्रवर्दाफळाभ्यायः ३८ (२८७) दायेशाकेंद्र लाभे वा त्रिकोणे बलसंयुते ॥ कन्चिरफल दशादों तु ह्यल्पसौख्यं धनागमम् ॥ ४९ ॥ गोमहिष्यादि लाभं च भूक्यते चार्थनाशनम् ॥ पापयुक्तेऽथ वा दृष्टे दायेशाद्वधारःफमे ॥ ५० ॥ हीनशत्रुत्व कार्याणि अकस्मात्कलहं ध्रुवम् ॥ द्वितीयधून राशिस्थे अनारोग्यं महद्भयम् ॥५१ ॥ मृत्युंजयं प्रकुर्वीत सर्वसंपत्प्रदा- यकम् ॥ ५२ ॥ अथ शुक्रमुक्तिवर्ष मास ८ तस्य फलम् | चंद्रस्यांतर्गते शुक्रे केन्द्रलाभत्रिकोणगे । स्वोच्चे स्वक्षेत्रग वापि राज्यलाभं करोति च ॥ ५३॥ महाराजप्रसादेन वाहनां- वरभूषणम् ॥ चतुष्पाजीवलाभः स्याद्दारपुत्रादि वर्धनम् ॥ ५४ ॥ नूतनगृहनिर्माणं नित्यं मिष्टान्नभोजनम् ॥ सुगंधपुष्पदायादि- म्यरूयारोग्यसंपदाम् ॥५५॥ दशाधिपेनसंयुक्ते देहसौख्य मह सुखम् ॥ सत्कीर्तिसुखसंपत्तिगृहक्षेत्रादिवृद्धिकत् ॥ ५६ ॥ नीचे वास्तंगते शुक्रे पापग्रहयुते क्षिते ॥ भूनाशं पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ ५७ ॥ चतुष्पाज्जीवहानिः स्याद्राजद्वारे विरोध- कृत् ॥ वनस्थानगते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ॥५८ ॥ निधि- लाभ महत्सौख्यं भूलाभं पुत्रसंभवम् ॥ भाग्यलाभाधिपैर्युक्त भा ग्यवृद्धिकरो भवेत् ॥ ५९ ॥ महाराजप्रसादेन इष्टसिद्धि: सुखा- वहा ॥ देवब्राह्मणभक्तिश्व मुक्ताविद्रुमलाभकृत् ॥ ६० ॥ दावेशा- लाभगे शुक्रे त्रिकोणे केन्द्रगेपि वा । गृहक्षेत्राभिवृद्धि वित्त- लाभं महत्सुखम् ||६१॥ दायेशाद्रिपुरंधस्थे व्यये वा पापसंयुते ॥ विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥६२॥ द्वितीयधूननाचे तुं अपमृत्युभयं भवेत् ॥ तद्दोषविनिवृस्पर्थे रुजाप्यं च कारखे- तू ॥ ६३ ॥ श्वेतां गां रंजतं दद्याच्छांतिमानोत्यसंशयः ॥ ६४ ।