पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ (२८५) पूर्वखण्डे विशोरीचंद्रान्तर्दशा तीयद्यूनराशिस्थे देहबाधा भविष्यति ॥ २० ॥ छागदान प्रकुर्वीत देहारोग्यं प्रजायते ॥ २१ ॥ अथ गुरुभुक्तिमास १६ तस्य फलम् | चंद्रस्यांतर्गते जीवे मार्केद्रत्रिकोणगे ॥ स्वर्गहे लाभस्वोचे वा राज्यलाभ महोत्सवम् ॥ २२ ॥ वस्त्रालंकारभूषाप्तिं राजप्रीतिं धनागमम् || इष्टदेवप्रसादेन गर्भावानादिकं फलम् ॥ २३ ॥ शुभशोभन कार्याणि गृहे लक्ष्मी: कटाक्षकृत् ॥ राजाश्रयं वनं भूमिगजवाजिसमन्वितम् ॥ २४ ॥ महाराजप्रसाईन इष्टसिद्धिः सुखावहा ॥ षष्टाष्टमव्यये जीवे नीचे वाऽस्तंगते यदि ॥ २५ ॥ पापयुक्त समाकर्म गुरुपुत्रादिनाशनम् ॥ स्थानकांशं मनोदुःख- मकस्मात्कलहं ध्रुवम् ॥ २६ ॥ गृहक्षेत्रादिनाशं च वाहनांचरना- शनम् ॥ दायेशात्कंद्रकोणे वा दुश्चिक्ये लाभगंऽपि वा ॥ २७ ॥ भोजनांचरपश्वादि महोत्साहं करोति च ॥ आत्रादि सुखसंपत्ति- धैर्य वीर्यपराक्रमम् ॥ २८ ॥ यज्ञवीर्यविवाहश्व राज्यश्रीधनसं- पदः ॥ दायेशाद्रिपुरंध्रस्थे व्यये वा बलवर्जिते ॥२९ ।। करोति कुत्सिंतान्नं च विदेशगमनं तथा ॥ भुक्त्यादौ शोभनं प्रोक्तमते केशकरं भवेत् ॥ ३० ॥ द्वितीये धूननायश्च ह्यपमृत्युभविष्यति । तदोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ स्वर्णदानमितिप्रोक्तं स संपत्प्रदायकम् ॥ ३१ ॥ अथ शनिभुक्तिमास १९ तस्य फलम् | चंद्रस्यांतर्गते मंदे झाल्केंद्र त्रिकोणगे ॥ स्वक्षेत्रस्वांशराश्चैव मंदे तुंगांशसंयुते ॥ ३२॥ शुभदृष्टि वापि लाभे वा बलसं- युते ॥ पुत्रमित्रार्थसंपत्तिः शूद्रप्रभुसमागमम् ॥३३॥ व्यवसाया- कलाधिक्यं गृहक्षेत्रादिवृद्धिदम् ॥ पुत्रलार्य र कल्याण राजा