पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८४) बृहत्पाराशरहोरासारोशः । मन्विते ॥ ५ ॥ देहजाड्यं महाभंगमपमृत्योर्भयं भवेत् ॥ श्वेतां गां महिषीं दद्यादानेनारोग्यमादिशेत् ॥ ६ ॥ अथ चंद्रदशायां कुजभुक्ति मास ७ तत्फलम् । चंद्रस्यांतर्गत भौमे लग्नात्केंद्रत्रिकोणगे ॥ सौभाग्यं राजस- न्मानं वस्त्राभरणभूषणम् ॥ ७ ॥ यत्नकार्यार्थसिद्धिस्तु भविष्यति न संशयः ॥ गृहक्षेत्राभिवृद्धिश्व व्यवहारे जयो भवेत् ॥ ८ ॥ कार्यलाभ महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् ॥ षष्ठाष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥ ९ ॥ दायेशाद्शुभस्थाने देहार्तिप- दवीक्षिते ॥ गृहक्षेत्रादिहानिश्च व्यवहारं तथैव च ॥ १० ॥ भू- त्यवर्गेषु कलहं भूपालस्य विरोधनम् ॥ आत्मबंधुवियोगं च नित्यं निष्ठुरभाषणम् ॥ ११ ॥ द्वितीये धूननाथे तु रंध्रे रंध्राधियो यदा। तद्दोषपरिहारार्थं ब्राह्मणस्यार्चनं चरेत् ॥ १२ ॥ अथ राहुभुक्ति मास १९ तस्य फलमाह | चंद्रस्यांतर्गते राही लग्नात्केंद्रत्रिकोणगे॥ आदौम्वल्पफलं ज्ञेयं शपीडा महद्भयम् ॥ १३ चौराहिराजभीतिश्च चतुष्पाज्जीवपी- उनम् ॥ बन्धुनाशं मित्रहानि मानहानि मनोव्यथाम् ॥ १४ ॥ शुभयुक्ते शुभैरृष्टे लग्नादुपचयेपि वा ॥ योगकारक संबंधे यत्र कार्यार्थसिद्धिकृत् ॥ १५ ॥ ये पश्चिमे भागे कश्चित्प्रभुसमा- गमम् ॥ वाहनांबरलाभं च इष्टकार्यार्थसिद्धिकृत् ॥ १६ ॥ दश्ये शादिपुरंध्रस्थे व्यये वा बलवर्जिते ॥ स्थानभ्रंशं मनोदुःखं पुत्र- ठी महद्भयम् ॥ १७ ॥ राजकार्यकलापं च दारपीडा महद्भयम् ॥ वृश्चिकाटिवियागीतिचराहिनृपपीडनम् ॥ १८ ॥ दायेशाकेंद्र- कोणे वा दुश्रिको लाभगेपि वा ॥ पुण्यतीर्थफलावाप्तिर्देवतादर्शन महत् ॥ १९ ॥ परोपकारचर्मादिपुण्यधर्मादिसंग्रहम् ॥ द्वि-