पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. पूर्वखण्डे विंशोत्तरोन्द्रांतर्दशाफलाप्यायः ३८ (२८३ ) रविदशायां शुक्रांतर्दशा मा० १२ तस्य फलम् । सूर्यस्यांतर्गते शुक्रे त्रिकोणे चंद्रगेपि वा ॥ स्वोञ्च मित्रस्वर- र्गस्थे इष्टस्त्रीभोग्यसंपदाम् ॥ ८४ ॥ ग्रामांतरप्रयाणं च ब्राह्मण- प्रभुदर्शनम् ॥ राज्यलाभं महोत्साहं छत्रचामरवैभवम् ॥ ८५ ॥ गृहे कल्याणसंपत्तिर्नित्यं मिष्टान्नभोजनम् ॥ विद्रुमारित्नलाभं मुक्तावस्त्रादिलाभकृत् ॥ ८६ || चतुष्पाञ्जीवलाभः स्याद्वहुधान्य- धनादिकम् || उत्साहं कीर्तिसंपत्तिर्नर वाहनसंपदाम् ॥ ८७ ॥ षष्टाष्टमव्यये शुक्रे दायेशाहलवर्जिते ॥ राजकोपं मनःशंपु- स्त्रीधननाशकम् ॥ ८८ ॥ भुत्त्यादौ वाहनं मध्ये लाभ: शुभ- करो भवेत् ॥ अंते च यशनाशं च स्थानभ्रंशमथापि वा ॥ ८९ ॥ अंधुद्वेषमनं जानं स्वकुलाद्भोगनाशनम् ॥ भार्गवधूननाथे तु दे- ॥ ९० ।। रंधरिष्फसमायुक्ते अपमृत्युर्भविष्यति ॥ तदोषपरिहारा- र्थं मृत्युंजयजपं चरेत् ॥९१॥ श्वेतां गां महिषीं दद्याद्रजाप्यं च कारयेत् ।। ९२ ।। इति श्रीहनृत्पाराशरहोरापूर्वखंडसारांशे सूर्यांतर्दशाफलकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥ अथ चंद्रदशायां चंद्रभुक्ति मास १० तत्फलम् । स्वोच्चे स्वक्षेत्रगे चंद्रे त्रिकोणे लाभगेपिवा ॥ भाग्यकर्माधिपे- युंक्तो मोजाश्वांबरसंकुलम् ॥ १ ॥ देवतागुरुभक्तिश्व पुण्यलोका- दिकीर्तितम् ॥ राज्यलाभं महत्सौख्यं यशोवृद्धिः सुखावहा ॥ २ ॥ पूर्णचंद्रे पूर्णबलं सेनाधिपमहत्सुखम् ॥ पापयुक्तेऽथ वा चंद्रे नाचरे रिष्फपष्टगे ॥ ३ ॥ तत्काले धननाशः स्यात्स्थानच्युतिमथापि बा ॥ देहालस्यं मनस्तापं राजमंत्रिविरोधकृत् ॥ ४ ॥ मातृश मनोदुःख निगडं बंधुनाशनम् ॥ द्वितीययूननाथे तु रंधरिष्कस-