पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २८२) बृहत्पाराशरहोरासारांशः । पुण्यतीर्थफलावाप्तिगृहे गोधनसंकुलम् ॥ भाग्ये लाभाधिपैर्युक्ते लाभवृद्धिकरो भवेत् ॥ ६९ ॥ भाग्यपंथम कर्मस्थे सन्मानो भव- ति ध्रुवम् ॥ स्वकर्मधर्मबुद्धिश्च गुरुधर्महिजार्चनम् ॥ ७० ॥ वन- धान्यादिसंयुक्तं विवाहं पुत्रसंभवम् ॥ दायेशाच्छुभराशिस्थे सौ- म्यभुक्तौ महत्सुखम् ॥ ७१ ॥ वैवाहिकं यज्ञकर्म दानधर्मजपादि- कम् ॥ स्वनामांकितपधानि नामइयमथाऽपिवा ॥ ७२ ॥ भोज- नांवरभूषाप्तिरमरेशो भवेन्नरः ॥ दायेशाद्रिपुरंधस्थे विष्फ नी- चगेऽपिवा ॥ ७३ ॥ देहपीडा मनस्तापो दारपुत्रादिपीडनम् || भुक्त्यादौ दुःखमाप्नोति मध्ये किंचिसुखावहम् ॥ ७४ ॥ अंत तु राजभीतिश्र्व गमनागमनं तथा ॥ द्वितीये घूमनाथे तु देह- जयं ज्वरादिकम् ॥ विष्णुनामसहस्रं च अन्नदानं च कारयेत् || रजतप्रतिमादानं कुर्यादारोग्यमादिशेत् ॥ ७५ ॥ रविमध्ये केतुभुक्ति मास ४ दिन ६ तस्य फलम् । सूर्यस्यांतर्गते केतौ देहपोडा मनोव्यथा ॥ अर्थव्ययं राज- कोपं स्वजनार्दरुपद्रवम् ॥ ७६ ॥ लग्नाधिपेन संयुक्त आदौ सौ- ख्यं धनागमम् ॥ मध्ये तत्केशमाप्नोति मृतवार्तागमं वदेत् ॥ ॥ ७७ ॥ षष्ठाष्टमव्यये चैवं दायेशात्पापसंयुते ॥ कपोलदंतरोग- व मूत्रकृच्छ्रस्य संभवम् ॥७८॥ स्थानविच्युतिरर्थस्य मित्रहानिः पितृमृतिः ॥ विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥ ७९ ॥ लाप केलो योगकारकसंयुते ॥ शुभांशे शुभवर्गेश्व शुभक में फलप्रदम् ॥ ८० | पुत्रदारादिसौख्यं च संतोषं प्रियवर्द्धनम् । विचित्रवालाभं च यशोवृद्धिः सुखावद्दा ॥८१ ॥ द्वितीयधून- नाथे वा मृत्युभयं वदेत् ॥ दुर्गाजपं च कुर्वीत छागदानं त- महामृत्युंजय जाप्यं कुर्थाच्छांति मवाप्नुयात् ॥३३॥