पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोतरीयतर्दशाफलाध्यायः ३७ (२९ ) C महत्सुखम् ॥ दावेशाच्छुभराशिस्थे भाग्यवृष्टिः सुखावहा ॥ ५४ ।। दानधर्मक्रियायुक्तो देवताराधनात्प्रियः ॥ गुरुभक्तिर्म- नःसिद्धिः पुण्यकर्मादिसंग्रहः ॥ ५५ ।। दायेश। द्रिपुरंध्रस्थे नीचे वा पापसंयुते || दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥५६॥ राजकोपं प्रकुरुते इष्टवस्तुविनाशनम् ॥ पापमूलाधननाशं दे- हभ्रष्टं मनोरुजम् ॥ ५७ ॥ स्वर्णदानं प्रकुर्वीत इष्टजाप्यं च का स्येत् ॥ गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥ ५८ ॥ अथ रविदशायां शनिमुक्तिमा० ११ दि०१२तस्य फलम | सूर्यस्यांतर्गते मंदे लग्नात्केंद्र त्रिकोणगे । शत्रुनाशं महत्सी- ख्यं स्वल्पधान्यार्थलाभकृत् ॥ ५९ ॥ विवाहोत्सवकार्याणि शुभ- कार्य शुभावहम् ॥ स्वांचे स्वक्षेत्रगे मंदे सुहृद्रहसमन्विते ॥६० ॥ गृहे कल्याणसंपत्तिर्विवाहादिषु सक्रियाम् ॥ राजसन्मानकीर्तिश्च नानावस्त्रधनागमः ।। ६१ । दायेशाद्रिपुरंध्रस्थे व्यये वा पापसं- युते ॥ वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥ ६२ ॥ बंधनं कार्यहानिश्च वित्तनाशं महद्भयम् ॥ अकस्मात्कलहश्चैव दाचा- दिजनविद्रुजम् ॥६३ ॥ भुक्त्यादौ मित्रहानिः स्यान्मध्ये किंचि सुखावहम् ॥ अंते केशकरं चैव नीचं तेषां तथैव च ॥ ६४ ॥ पितृमातृवियोगं च गमनागमनं तथा ॥ द्वितीयद्यूननाथे तु अ- पमृत्युभयं भवेत् ॥ ६५ ॥ कृष्णां गां महिषीं दद्यान्मृत्युंजयजपं चरेत् ॥ छागदानं प्रकुर्वीत सर्वसंपत्प्रदायकम् ।। ६६ । अथ रविदशायां बुगुमुक्ति मा० १० दि०६ तस्य फलम् । सूर्यस्यांतर्गते सोम्ये स्वांचे वा स्त्रक्षभेऽपिवा ॥ कोणत्रिको- गलाभस्थे बुधे वर्गवलैर्युते ॥ ६७ ॥ राज्यलाभं महोत्साह दार- पुत्रादिसौख्ख्यकत् ॥ महाराजप्रसादेन वाहनांवरभूषव्यम् ॥ ६८ ॥ ० 149