पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासाराजा भौमे राजमूलाङ्कनक्षयः ॥ द्वितीयधूननाथे तु देहे जाड्यं मनोरु जम् ॥ ४० ॥ सुब्रह्मजपदानं च अनड्राहं तथैव च ॥ शांतिं कुर्वीत विधिवदायुरारोग्यसिद्धिदाम् ॥ ४१ ॥ अथ रविदशायां राहुभुक्तिमास १० दि० २४ फलम् । सूर्यस्यांतर्गते राही लक्षात्केंद्रन्त्रिकोणगे ॥ आदौ हिमासपर्य- न्तं धननाशं महद्रयम् ॥ ४२ ॥ चौराहिवणभीतिश्च दारपुत्रा- दिपीडनम् ॥ तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ ४३ ॥ देहारोग्यं मनस्तुष्टी राजप्रीतिकरं सुखम् ॥ लग्नाग्रुपचरे राहों योगकारकसंयुते ॥ ४४ ॥ दारेशाच्छुभराशिस्थे राजसन्मानकी- निंदम् ॥ भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥ ४५ ॥ पु- त्रोत्सवादिसंतोषं गृहे कल्याणशोभनम् ॥ दावेश षष्टरिष्फस्थे रंध्रे वा बलवर्जिते ॥ ४६॥ बंधनं स्थाननाशं च कारागृहनिवे- शनम् ॥ चौराहित्रणभीतिश्च दारपुत्रादिवर्धनम् ॥ ४७ ॥ चतु- प्पाज्जीवनाशं च गृहक्षेत्रादिनाशनम् ॥ गुल्मक्षयादिरोगश्च अ- तिसारादिपीडनम् ॥ ४८॥ द्विसप्तस्थे तथा राहों तत्स्थानाधिप संयुते ॥ अपमृत्युभयं चैव सर्वभीतिश्च संभवेत् ॥ ४९ ॥ दु- गोजपं च कुर्वीत छागदानं समाचरेत् ॥ कृष्णां गां महिषों द- द्याच्छान्तिमाप्नोत्यसंशयम् ॥ ५० ॥ अथ रविमध्ये गुरुमुक्ति मा० १९ दि० १८ फलम् । सूर्यस्यांतर्गत जीवे लग्नात्केंद्र त्रिकोणगे | स्वोच्चे मित्रस्य व र्गस्थे विवाहं राजदर्शनम् ॥ ५१ ॥ धनधान्यादिलाभश्च पुत्रलाभ महत्सुखम् ॥ महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ ५२ ॥ ब्राह्मणप्रियसन्मानं प्रियवस्त्रादिलाभकृत् ॥ भाग्यकर्माधिपवशा- दाज्यसभ महोत्सवम् ॥ ५३ || नरवाइनषीगाव स्थानाधिक्यं Ap