पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोतरीसूर्योदेशाकाभ्यायः ३७ पुत्रलाभसुख चैव सौख्य राजसमागमम् ॥ महाराजप्रसादेन - ष्टसिद्धिसुखावहम् ।। २५ ।। क्षीणे वा पापसंयुक्त ढारपुत्रादिपीड नम् ॥ वैषम्यजनसंवादभृत्यवर्गविनाशनम् ॥ २६ ॥ विरोध रा जकलहं धनधान्यपशुक्षयम् ॥ षष्ठाष्टमव्यये चंद्रे जलभीति म नोरुजम् ॥ २७ ॥ बंधनं रोगपीडा च स्थानविच्युतिकारकम् ॥ स्थानं चापि चित्तेन दायादिजनविदुरम् ॥ २८ ॥ निर्धन कु त्सितान्नं च चौरादिन्नृपपीडनम् ॥ मूत्रकृच्छादिरोगश्च देहपीडा- क्षयं भवेत् ॥ २९ ॥ दायेशाल्लाभभाग्ये च केंद्रे वा शुभसंयुते || भोगभाग्यादिसंतोषदारपुत्रादिवर्धनम् ॥ || राज्यप्राप्ति मह सौख्यं स्थान प्राप्तिं च शाश्वतीम् ॥ विवाह यज्ञदीक्षां च मुग्दा- न्यांवरभूषणम् ॥ ३१ ॥ वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् ॥ दायेंशाद्रिपरंवस्थे व्यये वा बलवर्जिते ॥ ३२॥ अकाले भोजन चैत्र देशाद्देशं गमिष्यति ॥ द्वितीयद्यूननाथेन अपमृत्युर्भविष्य- ति ॥ श्वेतां गां महिषीं दधाच्छांतिं कुर्यात्सुखं लभेत् ॥ ३३ ॥ - रविदशायां कुजमुक्ति मास ४ दिन ६ तत्फलम् । सूर्यस्यांतर्गते भौमे स्वोश्चे स्वक्षेत्रलाभगे ॥ लग्नात्केंद्र त्रिकोण वा शुभकार्य शुभादिकम् ॥३४॥भूलाभं कृषिलाभं च धनधान्यादि वृद्धिदम् || गृहक्षेत्रादिलाभं च रक्तवस्वादिलाभकृत् ॥ ३५ ॥ ल माधिपेन संयुक्ते सौख्यं राजप्रियं सुखम् ॥ भाग्यलाभाधिपर्युक्त लाभश्चैव भविष्यति ॥३६॥ बहुसेनाधिपत्यं च शत्रुनाशं मनोह ढम् ॥ आत्मबंधुसुख चैव भ्रातृवर्द्धनकं तथा ॥ ३७ ।। दावेशा- द्विपुरंध्रस्थे पापयुक्तं च वीक्षिते ॥ आधिपत्यवहोंने क्रूरबुद्धिम नोरुजम् ॥ ३८ ॥ कारागृहे प्रवेशं च निर्गलं बंबुनाशनम् ॥ श्रा- वृवर्गविरोधं च कर्मनाशमथापि वा ॥ ३९ ॥ नीचे वा बहुल