पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २७८) बृहत्पाराशरहोरासारांशः 1 षडुगंगो यदि । तस्य भुक्तौ भवेद्रोगः पीडा वा ब्राह्मणेन तु॥१३॥ नक्षत्रेशो विलमेशी भृगुषवर्गगो यदि ॥ तस्य मुक्त भवेत्पीड़ा गेगस्त्रीसंगमेन च ॥ १४॥ सरोगे सविनेश: शनिषडुर्ग- गो यदि ॥ तस्य भुक्तों भवेहातः सन्निपातीथ वा नृणाम् ॥लग्नेश- गेगेशपयोर्भवेन्मारकभुक्तिषु ॥ १५ ॥ मृत्य स्थितैः सैंहिकमंदक तुभिर्मनोहिकाश्वासविषूचिकाभिः ॥ रोगो नराणामथ तस्य भुक्तों भवेद्यदा मारकसंयुतिश्च ॥ १६ ॥ एवं आत्रादिभावानां नायको यत्र संस्थितः ॥ तत्तत्वर्गयोगेन तत्तद्भावफलं वदेत् ॥ १७ ॥ अथाग्रे फलमाह | केंद्राधीश्वरकोणनायकशाश्वांतर्दशाः शोभनाः सामान्या- श्रव धनत्रिलाभभवनावीशग्रहाणां दशा॥ षष्ठाष्टव्ययभावनायक- दशा कष्टा भवेयुः सदा नेतुर्लग्नमवेक्ष्य तत्तदधिपात्तत्तद्दशाभु- किषु ॥ १८ ॥ रविमहादशायां खरंतर्दशा मास ३ दिन १८ तत्फलम् | उच्चक्षेत्रे गते सूर्ये केंद्रलाभत्रिकोणगे ॥ रविदीये स्वभुक्तों व बनधान्यादिलाभकृत् ॥ १९ ॥ देहरोगं वित्तलाभं राजप्रीतिकरं शुभम् ॥ सर्वकार्यार्थसिद्धिः स्याद्विवाहं राजदर्शनम् ॥ २० ॥ द्रि- तीयधूननाथे तु अपमृत्युर्भविष्यति ॥ तहाँषपरिहागर्थ मृत्युंजय- जपं चरेत् ||२१||सूर्यप्रांतिकरी शांतिं कुर्यादारोग्यमादिशेत् ॥२२॥ रविदशायां चंद्रमुक्ति मास ६ दिन तत्फलम् | सूर्यस्यांतर्गत चंद्रे लग्नात्केंद्र त्रिकोणगे । विवाहं शुभकार्य च बनवान्यममूहिकृत् ॥ २३ ॥ गृहक्षेत्राभिवृद्धिं च पशुवाहनसं- याम् ॥ तुंगे वा स्वक्षं वाजप दारसौख्यं धनागभम ॥ २४ ॥ ·