पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे विंशोतरीसूर्यातर्दशाफलमायः ३७ अथ विशोसरीभृगुवर्षाणि २० सन्मध्येन्तरम् | म. पं. ३ ४ ta .. 0 ८ २ रा. श. ३ २! ३ G ८ स्वादशांशके लग्ने नाथे वा स्वहक्काणगे ॥ तस्य मुक्किं शुभा- माहुर्मुनयः कालचिंतकाः ॥ २ ॥ स्वत्रिंशांशेऽथ वा मित्रे त्रिंशां शे वा स्थितो यदि ॥ तस्य भुक्तिः शुभा प्रोक्ता कालविद्भिर्मनी- षिभिः ॥ ३ ॥ मित्रक्षेत्रे नवांशस्थ मित्रस्य हिरसांशके | तस्य भुक्तिः शुभा प्रोक्ता कालविद्भिर्मनीषिभिः ॥ ४ ॥ बुद्धिक्षेत्रनवां- शस्थे पुत्रस्य हिरसांशके ॥ मित्रद्वेष्काणगे वापि तस्य भुक्तिः शुभावहा ॥ ५ ॥ तयो राशिनवांशस्थे धर्मस्य हिरसांशकं ॥ गु- रुद्रेष्काणगे वापि तस्य भुक्तिः शुभावहा ॥ ६ ॥ सुखराशिनवां- शस्थे वाहनद्विरसांशके || सुखद्वेष्काणगे वापि तस्य भुक्तिः शु- भावहा ॥ ७ ॥ बिलमनाथस्थितभांशनाथे मित्रांशगे मित्रप्रहेण दृष्टे | सुहृद्दकाणस्थनवांशके वा तदास्य भुक्तिं शुभदा वदति # ॥ ८ ॥ अथ वक्ष्ये विशेषेण दशा कष्टप्रदा नृष्णाम् ॥ षष्ठाष्टमव्य- येशानां दशा कष्टप्रदायिनी ॥ ९ ॥ एषा भुक्तिर्हि कष्टा स्यान्मा रकस्य दशा यदि ॥ मारकेशेन पष्टेशे युक्ते लभाधिपे यदि ॥१०॥ तस्य भुक्तौ ज्वरप्राप्तिः शाहुः काल विदो जनाः ॥ सरोगे सशरीरे- शश्चंद्रषडुगंगो यदि #39 ॥ जलदोषस्तस्य भुक्तौ स्वादजीणों न संशयः ॥ षष्ठेशयुतलमेशो बुधषडुर्मगो यदि ॥१२॥ सस्य भुक्तौ भवेहायुवतो वा देहजाव्यकृत् ॥ सारिनाथ किलओशो गुरुः