पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे बोरीमहादयः १६ (२२) सुसंनया दशा होताः फलप्रदाः ॥ स्वकेंद्रादिजु तेचां पूर्णाटी- त्रिव्यवस्थया ॥ १४० ॥ प्रसाकार इत्येतत्संततं संपदांबल शीषदयस्वगा स्वस्वदशादर्दो स्वफलप्रदा ॥ ४१ ।। उभयोदयरा- शिस्थदशा मध्यफलप्रदा ॥ पृष्ठोदयक्षंगाः स्वेटा: स्वदशांत क लप्रदाः ॥ ४२ ॥ जन्मकाले दशानाथस्वेष्टगानां विचारणे # नि सर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ ४३ ॥ संपादयत्तदा कह तद्विपर्ययगामिनाम् ॥ दशेशाऋतिभावाना दारस्य द्वादशांशंभ- म् ॥ ४४ ॥ मुक्त्वा हादशराशीनां दशाभुक्तिं प्रकल्पयेत् ॥ एके- कराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ ४५ ॥ तस्या राज्यादिसंप- तिपूर्वकं शुभमीरयेत् ॥ दुःस्थान रिपुनीचस्थनीचक्रूरयुता व या ॥ ४६ ॥ तस्यामनर्थकलहं रोगमृत्युभयादिकम् ॥ बिंदुभूयात्वभू- न्यत्ववशत्वीयाष्टवर्गके ॥ ४७ ॥ वृद्धिं हानि च तद्राशि भावस्य स्वग्रहात्कमात् ॥ भावयोजनया विद्यात्सुतायादि शुभाशुभम् ॥ ॥ ४८ ॥ धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः ॥ शुभपाप- दशाभेदाच्छुभपापयुतैरपि ॥ ४९ ॥ इष्टानिष्टस्थानभेदात्फलभे- दात्समुनयेत् ॥ एवं सर्वग्रहाणां च स्वां स्वाम॑तर्दशामपि ॥ ॥ १५० ॥ स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् ॥ अंतर- तर्दशां स्त्रीयां विभज्यैवं पुनः पुनः ॥ ५१ ॥ कालसंक्षेपतः सू- क्ष्मफलं ब्रूयादिनं प्रति ॥ स्वाध्यारंभः कृतो होराग्रंथेऽयमपि वाऽमुना ॥ ५२ ॥ केंद्रे कोणे कारकाभावनाथा भावप्राप्सि:- स्थिता भावहत्यै || अर्थ लाभे विक्रमा वा यदा ते भावात्सर्वे मा- रूपित्रादितुल्याः ॥ ५३ ॥ भावं पश्यति भावेशो भावस्थे लगे- अपि वा ॥ बलिनः स्वोचगे वाऽपि तद्बावास्विष्टा ५४॥ बद्भावेशोरिनीयस्थो मूढो वा तज्ञ पश्यति । तस्मात्स्य