पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... (२७४) महत्यारडोरासारांशः वैरत्वं च विनिर्दिशेत् ॥ ५५ ॥ आवेशाकांतराशीशो यदि रंधा- रिरिःफगः ॥ तद्भावनाशनं चैव भावनाथेन दृश्यते ॥ ५६ ॥ पर मोक्षगते विलमनाथे तनुभावे शुभखेचरेण दृष्टे ॥ उड्डुपे शुभसं- मृते च दृष्टे शतमायुः प्रवदति बुद्धिमतः ॥ ५७ ॥ भावेश्चतुर्भि- लिभिर्धनभाग्यायकर्मभिः ॥ संपूर्णवित्तं सततं कुबेर इव जायते ॥ ॥ ५८ ॥ ने वाहेशदेहानां संबंवश्वाश्ववाहनम् ॥ शुक्रेणांदोलि काप्राप्तिर्गुरुणा गजवाहनम् ।। ५९ ।। केंद्रायस्खविलग्नकोणसह- जस्थ कांव्यवाहेश्वरौ देहेऽयेन्दुविलमनाथसहितावन्योन्यभावा- श्रितों ॥ अन्योन्यामतिभाग्यकंटकगतौ दुःस्थानगौ स्वग्रहं प येतां यदि दीनवंशजनितोऽपि स्याच्चतुर्वाहनः ॥ १६० ।। इति श्रीबृहत्पाराशर होरापूर्वखंडसारांशे विंशोत्तरीमहादशाफ- लकथनों नाम षटुत्रिंशत्तमोऽध्यायः ॥ ३६॥ H अथान्तर्दशाकरणमाह | दशा दशाहता कार्या दशभिर्भागमारहेत् ॥ लब्धांकाश्र्च भवेन्मासास्त्रिंशघ्ने च दिनानि च ॥ १ ॥ अस्योदाहरणम् । यथा सूर्यमहादशावर्षाणि षट् ६ तन्मध्ये सूर्यस्यांतदेशा कृतीत्पपेक्षायां दशावर्षाणि परस्परं गुणिते जातं ३६ दशमिर्मलेन्ध ३ मासाः शे- षाः पटर्जिशहूणिताः जाताः १८० अस्य दशामिर्मतेलब्धं १८ दिनानि सूर्यमहादशामध्ये सूर्यस्यांतर्दशामासाः ३ दिनानि १८ एम चंद्रा- दीनामपि विज्ञेयम् ।।