पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७५) राताराया आंदोलिकाप्तिजये तु कनकांदोलिका ध्रुवम् ॥ लभकर्मेशमाग्येश तुंगस्वशुभयोगतः ॥ २४ ॥ सर्वोत्कर्षमहेश्वर्यसाम्राज्यादिमह- स्फलंम् ॥ एवं तत्तद्भावदायफले यत्स्याहिचिंतयेत् ॥ २५ ॥ एकै- रुहुदशा स्वीया गुणैरष्टादशात्मना । भिन्ना फलविपाकस्तु कुर्याई चित्रसंयुतम् ॥ २६ ॥ परमोचे तुंगमात्रे तदर्वाक्तदुपर्यपि ॥ मू- लत्रिकोणभे स्वक्षं स्वाधिमित्रग्रहस्य मे ॥ २७ ॥ तत्कालसुहृदो गेहे उदासीनस्य भे तथा ॥ शत्रोपि रिपोर्भे व नीचांतादूर्ध्वदे- शमे ॥ २८ ॥ तस्मादव नोचमात्रे नीचांते परमांशके ॥ नी- चारवर्गे शकले स्ववर्गे केंद्रकोणभे ॥ २९ ॥ श्रवस्थितस्य खेट- स्य समरे पीडितस्य च ॥ गाढमूढस्य च दशापचितिः स्वगुणे: फलम् ।। १३० ।। परमोच्चगतो यस्तु योऽतिवीर्यपरत्रवान् ॥ संपू- र्णाख्या तद्दशा तु राज्यभोग्यशुभप्रदा ॥ ३१ ॥ लक्ष्मीकटाक्ष- चिह्नानां चिदावासगृहप्रदा ॥ तुंगमात्रगतस्यापि तथा वीर्या धिकस्य च ॥ ३२ ॥ पूर्णारख्या बहुवैश्वर्यदायिन्यपि रुजाप्रदा || अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥ ३३ ॥ रिकाष्टानि- ष्टफलदा व्याध्यनर्थमृतिप्रदा ॥ अत्युञ्चेप्यतिनीचांचे मध्यमस्य च रोहिणी ॥ ३४ ॥ मित्रोञ्चभवागत्यस्य मध्याख्या अर्थदा द शा ॥ नीचांतादुच्चभागान्तं भषट्के मध्यमस्य च ॥ ३५ ॥ दश रोहिणी नीवरिपुमांशगतस्य च || अवमाख्या भयक्केशव्या- विदुःखविवर्धिनी ॥ ३६॥ नामानुरूपफलदा पाककाले दशा गया ॥ भाग्येशगुरुसंबंधा योगहकेंद्रभादिभिः ॥ ३७ ॥ परेषाम- पि दायेषु भाग्योपकममुन्नयेत् ॥ जातको यस्तु फलंदो भाग्ययो- गप्रदोऽथ यः ॥ ३८ ॥ सफलो वक्रिमादूर्ध्वमन्यानपि च खेष- रान् ॥ दुर्बलामसमर्थाय फलदानेषु योगतः ॥ ३९ ॥ तारतम्या-