पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोचरीमहावयालयाध्यायः ३६ (२) दशा प्रादुर्विद्वांसो देवर्चितकाः ॥ ॥ कर्मस्थानस्य बुडीशद संपत्करी भवेत् ॥ मानस्थिततपोधीशदशा राज्यप्रदायिनी ॥८॥ यस्मिन्भावे शुभस्वामिसंबंध स्तुंगस्चरः ॥ म्यात्तद्भावदशार्या तु अत्यैश्वर्यमखंडितम् ॥ ९ ॥ यद्भावेशः स्वार्थराशिमवितिष्ठति पश्यति ॥ स्यात्तद्भावदशाकाले धनलाभो महत्तरः ।। ११०॥ क स्माइययगतो यस्तु तवशायां धनक्षयम् ॥ यस्मात्रिकोणमाः पापास्तत्रात्मशमनाशनम् ॥ ११ ॥ पुत्रहानिः पितुः पीडा मन- स्तापो महान् भवेत् ॥ यस्मात्रिकोणगा रिःफरंप्रेशाकेंन्दु सूर्यजा: ॥ १२ ॥ पुत्रपीडा द्रव्यहानिस्तत्र केवहिसंगमे । विदेश भ्रमणं केशी भयं चैव पदे पदे ॥ १३ ॥ यस्मात्पष्ठाष्टमे क्रूरनीचस्वंटाद- यः स्थिताः ॥ रोगपाहा स्यान्मुहुः पीडा सुदुःसहा ॥ १४॥ यस्माच्चतुर्थःक्रूरः स्याद्भूगृहक्षेत्रनाशनम् ॥ पशुहानिस्तत्र भोगे गृहदाहप्रमातृटक् ॥ १५ ॥ शनौ हृदयशूलं स्यात्सूर्य राजप्रकोप- नम् ॥ सर्वस्वहरणं राहों विषचौरादिजं भयम् ॥ १६ ॥ यस्माद- शमभे राहुः पुण्यतीर्थाटनं भवेत् ॥ तस्मात्कर्माय भाइर्क्षगताः झोभनखेचराः ॥ १७ ॥ विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिदयः॥ यतः पंचमकामारिगताः स्वोच्च शुभप्रहाः ॥१८॥ पुत्रदारादिसंप्रा- तिर्नृपपूजा महत्तरा ॥ यस्मिन्नाज्ञाय कर्माबुनवलमाधिपाः स्थिताः ॥१९॥ तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः॥ यस्मिन गुरुर्खा शुक्रो वा शुभेशो वापि संस्थितः ॥ १२० ॥ कल्याप्मोत्सवसंप- त्तिर्देवबाह्मणतर्पणम् ॥ यचतुर्थ तुंगखेटाः शुभस्वामी महस्व वा ॥ २१ ॥ वाहनमामलाभव पशुवृद्धि भूयसी ॥ तत्र चंद्रेश- लाभ: स्याबहुधान्यरसान्युत ॥२२॥ पूर्णे बिधों निधिप्राप्ति- से मणिसंचयम् ॥ तत्र शुक्रे सद्गादिवायमानपुरस्कल २३॥