पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वका २ अर्थ भयातमभोगसाधनम | इष्टमधिकं नक्षत्रन्यूनं तदा इष्टादित्यनेन ज्ञेयम् ॥ इष्ट- हीनं च दिनर्क्षनाडी भयातसंज्ञा भवतीह तस्य || दिनर्क्षनाही खरसेषु श्रद्धा निजयुक्तः सहिते भभोगः ॥ ४१ ॥ इष्टं न्यूनं नक्षत्रमधिकं तदा गतर्क्षनायेति ज्ञेयम् ॥ गतर्क्षनाडांखरसंषु शुद्धा सूर्योदयादिष्टघटषु युक्ताः ॥ भयातसंज्ञा भवतीह तस्य निजर्क्षनाडीसहिते भभोगः ॥ ४२ ॥ अथ चंद्रस्पष्टमाह | मत पष्टिगुणितं भभांगेन च भाजितम् || दस्त्रादिषष्टि- गुणितैलब्धं तत्र सुयोजयेत् ॥ ४३ ॥ तच्चापि द्विगुणं कृत्वा ह्यंकेन विभजेत्पुनः ॥ मृगांकलञ्चमंशादीन्सुसाधय द्विजोत्तम ।। ४४ ॥ खखशून्याष्टवेदन गतिर्भभोगभाजिता ॥ एवं चंद्रस्य विज्ञेया रीतिः स्पष्टतरा बुधैः ॥ ४५ ॥ अथोच्चनीचग्रहाः । अओ वृषमृगः कन्याकुलीरझपतौलिकाः ॥ सूर्यादीनां क मादेतास्तुंगसंज्ञाः प्रकीर्तिताः ॥ नीचास्तत्सप्तमा ज्ञेया ग्रहा नीचा विनिश्चिताः ॥ ४६ ॥ सूर्यस्य भागे दशमे तृतीये चंद्र- स्य जीवस्य त पंचमेंऽशे ॥ सौरस्य विंशे लधिसप्तकेतोर्विद्या- द्भृगोः पंचदशे बुधस्य ॥ ४७ ॥ भौमस्य विशेऽष्ट्युते परोचेंवि- शलवे सूर्यसुतस्य नीचाः ॥ ४८ ॥ अथ मूलनिकोणमाह | विंशतिरंशाः सिंहे कोणमपरे स्वभवनमर्कस्य || उच्च भाग- त्रितयं वृषमिंदोः स्यात्रिकोणमपरेशाः ॥ ४९ ।। द्वादशभामा मेपे त्रिकोणमपरे स्वभे तु भौमस्य || उचकले कन्यायां बुधस्य