पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K हाहोरासारांश: तिथ्यशकैः सदा चिंत्यम् ॥ ५० ॥ परतत्रिकोणजाते पंचभि- रंशैः स्वराशिजं परतः ॥ दशभिर्भागेजवत्रिकोणफलं स्वयं परं चापे ॥ ५१ ।। शुक्रस्य तु तिथयोंऽशास्त्रिकोणमपरे तुले स्वरा- शिश्च ॥ कुंभे त्रिकोणनिजभे रविजस्य रविर्यथा सिंह ॥ ५२ ॥ अथ मित्रामित्रविधिमाह. रवेः समो ज्ञः, सितसूर्यपुत्रावरी परे ये सुहृदो वरायः॥ चंद्र- स्य नारी, रविचंद्रपुत्रौ मित्र समाः शेषनभश्चराः स्युः ॥ ५३॥ समौ सितार्की, शशिजश्च शत्रुर्मित्राणि शेषाः पृथिवीसुतस्य ॥ शत्रुः शशी सूर्यसितौ च मित्रे, सभाः परे स्युः शशिनंदनस्य ॥५४॥ गुरोझशुको रिपुसंज्ञको तु, शनिः समोऽन्ये सुहृदो भवंति ॥ शु- ऋस्य मित्रे बुधसूर्यपुत्रों, समौ कुजार्यावितरावरी तौ ॥५५॥ शनेः समो वाक्पतिरंशुक्रौ च मिश्री, रिपवः परेऽपि ॥ ध्रुवं ग्र हाणां चतुराननेन शम् ।। ५६ ।। दुशाय- बंधुसहजस्वांत्यस्थास्ते परस्परम् ॥ सुहृद्भवेदद्धिसुहृत्समो मित्रं परः समः ॥ ५७ ॥ तथा त्रिकोणषष्टाष्टसकस्थितखेचराः ॥ अन्योन्यं रिपुतां यांति तत्कालं तानि वै मुने ॥५८ ॥ तात्कालमैत्रीचक्रम् . सू... बु.गु. शु. रा. निसर्गमैत्रीचक्रम् . बृ.शश ग्रह नं. ...नं. घ. श यु. श. FF शु. हैं. J. सबै ने + Tou मित्र: २३४ २०३१, १२ १२ । १-१५॥३॥७॥ मृ.... v 92 ব ব স ম j 44. श. $44 W T भु.श. + SM -- 5 श. मं. मू. गुरु सम 9 प मित्र. 3.4.