पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासाउं तोयो हिजोसम ॥३२॥ गुरोः पीतांबरं चित्र भृगोः क्षोमं तथैव च ॥ रक्तक्षमं भास्करस्य इंदोः क्षीमं सितं द्विज ॥ ३३ ॥ बुधस्य तु कृष्णक्षोभं रक्तचित्रं कुजस्य च ॥ वस्त्रं चित्रं शर्वित्र पट्टबस्त्रं तथैव च ॥ ३४ ॥ भूगोर्ऋतुर्वसंतश्य कुजभान्दोच ग्रीष्मकः ॥ चं- द्वस्य वर्षा विज्ञेया शरच्चैव तथा बिदः ॥३५॥ हेमंतोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ॥ अष्टौ मसाध्य स्वर्भानोः केतोर्मासत्रयं द्विज ॥३६ ।। राद्दारपंगुचंद्राश्च विज्ञेया धातुखेचराः ॥ मूलमहो सूर्यशुको अपरा जीवसंज्ञकाः ॥ ३७॥ गृहेषु मंदो वृद्धोऽस्ति आ युर्वद्धिप्रदायकः ॥ नैसर्गिके बहुमान्ददाति द्विजसत्तम ॥ ३८ ॥ अथ पंचांगस्थितग्रहेषु चालनमाह । - स्वेष्टादग्रे भवेरपंक्तिः पंक्तौ स्वेष्टं विशोधयेत् || स्वेष्टात् पृष्ठे भवत्पंक्तिः स्वेष्टे पंक्किं विशेधयेत् ॥ ऋणं धनं तथा ज्ञेयं चालने • विधिरेव हि ॥ ३९ ॥ अथ ग्रहाणां तात्कालिकीकरणमाह । गतगम्यदिनाहतद्युभुक्तेः खरसाप्तांशवियुग्युतो ग्रहः स्यात् ।। तत्कालभवस्तथा घटिघ्नाः खरसैलव्धकलोन संयुक्तः स्यात् ॥२०॥ || टीका || गत गम्येति । यस्मिन् दिवसे ग्रहसाधनं तस्मादिवसात् मतगम्या ये दि वास्तैराहता गुणिता या भुक्तिस्तत्सकाशात्सर से ६० षष्ट्या लब्धा यंत्रशास्तैर्वियुक रहितो युक् युतो ग्रहः कार्यः । मताश्वेद्दिवसास्तदा रहितः कार्यः। अगाडिवसास्तदा युक्तः कार्य इत्यर्थः । सः तत्कालभवस्तद्दिन- जो ग्रहः स्यात् । तथा मतगम्यघटीनाः गतेः सकाशात्खरसेलेब्बः कलाभि नयुक्त कार्यः स तात्कालिकः स्थादित्यर्थः ॥ ४० ॥