पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसामान्यायः २ चिर्बुधः पित्तवान्कफवान्वित्र मारुतप्रकृतिस्तथा ॥१६॥ इद्रात्री गुरुथ्वैव पिंगलो मूर्खजेक्षण कफप्रकृतिको धीमान सर्वशास्त्रवि शारदः ॥१७॥ सुखी कांतवपुः श्रेष्ठः सुलोचनभृगोः सुतःझाकाव्य- कर्ता कफाधिक्यानिलामा वक्रमूर्धजः ।।१ अरुशदीर्घतनुः शार: पिंगदृष्ट्यनिलात्मकः ॥ स्थूलदंतो लसत्पुंगः खररोमकची द्विज ॥ ॥ १९ ॥ धूम्ञाकारी नीलतनुर्वनस्थोऽपि भयंकरः ॥ वातप्रकृतिको श्रीमान् स्वर्भानुः प्रतिमः शिखी ॥ २० ॥ अस्थिरतस्तथा मज्जा त्वक्चर्म वीर्यस्नायवः ॥ तासामीशाः क्रमेणोक्ता ज्ञेयाः सूर्यादयो द्विज ॥ २१ ॥ देवालयजलं वक्रिीडादीनां तथैव च ॥ कोश शय्याद्युत्करणामीशाः सूर्यादयः क्रमात् ॥ २२॥ अयनक्षण वार्तुमासपक्षसमा द्विज ॥ सूर्यादीनां क्रमाज्ज्ञेया निर्विशक द्धि- जोत्तम ॥ २३ ॥ कटुलवणतिक्तमिष्टमथुरेक्षुकषायकाः ॥ क्रमेण सर्वे विज्ञेयाः सूर्यादीनां द्विजोत्तम ॥ २४॥ बुभेज्यों चलिनो पूर्वे रविभौमौ च दक्षिणे ॥ वारुणः सूर्यपुत्रश्च सितचंद्रौ तथोत्तरे॥२६॥ निशायां बलिनचंद्रकुजसौरा भवति हि ॥ सर्वदा शो बली ज्ञेयो दिनशेषा द्विजोत्तम ॥ २६ ॥ कृष्णे च बलिनः क्रूराः सौम्या वी- र्ययुताः सिते ॥ सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः स्वदिवससमहोरामासपर्वः कालवीर्यकम् ॥ शकुबुगुशुचराद्या वृद्धिो वीर्यवत्तराः ॥ २८ ॥ स्थूलान् जनयति सूर्यो दुर्भगान्सूर्य- पुत्रकः ॥ क्षीरोपेतांस्तथा चंद्रः कटुकाद्यान्धरासुतः ॥ २९ ॥ गुरु- ज्ञौ सफलान्वित्र पुष्पवृक्षान् भृगोः सुतः ॥ नीरसान्सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ ३० ॥ राहुांडालजाति केतुर्जात्यंतस्त था ॥ शिखिस्वर्भानुमंदानां वल्मीकं स्थानमुच्यते ॥ ३१ ॥ चित्र-

कथा फणींद्रस्य तोछिद्रयुतो हिज ॥ सोर्स राहोर्नीलमथि: के-