पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकपदारूढात्महोराघटी वर्गाणां च दशोक्तलमपवशात्तत्तत्कं- लं वक्ष्यति ॥ १ ॥ पराशर उवाच । कालात्मा च दिवानाथ मनःकुमुबांधवः ॥ सत्वं कुजो वि- जानीयाहुधो वाणीप्रदायकः ॥ २ ॥ देवेज्यो ज्ञानसुखदो भृगुर्वी- र्यप्रदायकः ॥ विचार्यतामिदं सर्व छायासूनुश्च दुःखदः ॥ ३ ॥ •राजानौ मानुहिमगु नेता झेयो धरात्मजः ॥ बुधों राजकुमारश्य सचिवौ गुरुभार्गव ॥ ४ ॥ प्रेष्यको रविपुत्रश्य सेनास्वर्भानुपु- च्छकौ ॥ एवं क्रमेण वै विप्र सूर्यादीनि विचिंतयेत् ॥ ५ ॥ रक्त- श्यामो दिवावीशो गौरगात्री निशाकरः ॥ अत्युच्चांगो रक्तभमो दुर्वाश्यामी बुधस्तथा ॥ ६॥ गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यामः स्तथैव च ॥ कृष्णदेहो रखेः पुत्रो ज्ञायते द्विजसत्तम ॥७॥ वहुयंत्र- शिखिकाविष्णुबिडौजशचिका द्विज ॥ सूर्यादीनां खगानां च मा- था ज्ञेयाः क्रमेण च ॥ ८ ॥ कीचो हो सोम्यसौरी च युक्तदुभृगू डिज || नराः शेषाश्य विज्ञेया भानुभमो गुरुस्तथा ॥ ९ ॥ अ- निभूमिनभस्तोयवायवः क्रमतो द्विज ॥ भीमादीनां ग्रहाणांच तत्वाश्चामी प्रकीर्तिताः ॥ १०॥ विप्रवण कुजाको क्ष- त्रियो ब्रिज || शशिसौग्यौ वैश्यवर्णो शनिः शूद्रो द्विजोत्तम ॥११॥ चंद्रसूर्यगुरुसौम्या भग्वारशनयो द्विज ॥ सत्वं रजस्तम इति स्व- मावो ज्ञायते क्रमात ॥ १२॥ मधुपिंगलंक्सूर्यवतुरखः शुचि- जि ॥ पित्तप्रकृतिको घीमान्पुमानल्पकचो द्विज ॥१३॥ बहुवात - कफः प्राज्ञत्र्यंद्रो वृत्ततनुर्द्विज शुम मधुवायचंचलोमदना- तुरः||१९४कूररतारुणो भोचपलो दारमूर्तिकः ॥ पित्तप्रकृतिकः को मध्यनुर्द्विज ॥१५वपुः श्रेष्ठो किटवाक च होतिहास्य :