पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे बनाइमा २ पराशर उवाच । रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा ॥ एते पूर्णा- वताराच ह्यन्ये जीवांशकान्विताः ॥ २५ ॥ अवताराण्यनेकानि ह्यजस्य परमात्मनः ॥ जीवानां कर्मफलदी ग्रहरूपी जनार्दनः ॥ २६ ॥ दैत्यानां बलनाशाय देवानां बलवृद्धये ॥ धर्मसंस्था- पनार्थाय महा जाता: शुभाः क्रमात् ॥ २७ ॥ रामोज्वतारः सूर्यस्य चंद्रस्य यदुमायकः ॥ नृसिंहां भूमिपुत्रस्य बुधः सोम- सुतस्य च ॥ २८ ॥ वामनो विषुधेज्यस्य भार्गवो भार्गवस्य च ॥ कूर्मा भास्करपुत्रस्य सैहिकेयस्य सूकरः ॥ २९॥ केतोमनान- तारश्च ये चान्ये तंपि खेटजाः ॥ परमात्माशमधिकं येषु ते खेचराभिधाः ॥ ३० ॥ जीवांशमधिकं येषु जीवास्ते वें प्रकीर्ति- ताः ॥ सूर्यादिभ्यो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ ३१ ॥ रामकृष्णादयः सर्वे ह्यवतारा भवति वै ॥ तत्रैव ते विलायत पु- नः कार्योत्तरे सदा ॥ ३२ ॥ जीवांशनिःसृतास्तेषां तेभ्यो जा- ता नरादयः ॥ तेऽपि तत्रैव लीयंते तेऽव्यक्ते समयंति हि ॥३३॥ इदं ते कथितं विप्र सबै यस्मिन्भवेदिति ॥ भूतान्यपि भविष्यति तत्तत्सर्वज्ञतामियात् ॥ ३४ ॥ विना तज्ज्योतिषं नान्यो ज्ञातुं श क्रोति कहिचित् ॥ तस्मादवश्यमध्येयं ब्राह्मणैश्च विशेषतः ॥३५॥ यो नरः शास्त्रमज्ञाला ज्योतिषं खलु निंदति ॥ रौरवं नरकं भु- .क्त्वा चांवत्वं साम्यजन्माने ॥ ३६॥ इतिश्रीगृहत्पाराशरहोरापू- खंडसारांशे शास्त्रावतारणं नाम प्रथमोऽध्यायः ॥ १ ॥ 1 अथ जन्मलमकुंडली भावविलोकनार्थ स्वरूपमाह | तिर्यक्रपन्च ततोर्ध्वगाश्च लिखिता रेखा राइयात्मक त्पुरुहूतदिग्यहमुणा लादिराशियहाः ॥ सलेल्योदयमद्र- क