पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराशरहोरासारांशः त्प्रमाणं च सप्रधानं तथैकपात् ॥ १० ॥ व्यक्ताव्यक्तात्मको वि दणुर्वासुदेवस्तु गीयते ॥ यदव्यक्तात्मको विष्णुः शक्तिद्वयसम न्वितः ॥ ११ ॥ व्यक्तात्मकस्त्रिशक्तीभिः संयुतोऽनंतशक्तिमान् ॥ सत्वप्रधाना श्रीशक्तिर्भूशक्ति रजोगुणा ॥ १२ ॥ शक्तिस्तु- तीया या प्रोक्ता नीलाख्या ध्वांतरूपिणी ॥ वासुदेवश्चतुर्थोऽभूच्छ्री- शक्त्या प्रेरितो यदा ॥१३॥ संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्ति- धृक् ।। तमःशक्त्याऽन्वितो विष्णुर्देवः संकर्षणाभिधः ।।१४॥ प्र- द्युम्नो रजसा शक्याऽनिरुद्धः सत्वया युतः ॥ महान्संकर्षणाज्जा- तः प्रद्युम्नाधदहंकृतिः ॥ १५ ॥ अनिरुद्धात्स्वयं जातो ब्रह्माहंका- रमूर्तिधक् ॥ सर्वेषु सर्वशक्तिश्च स्वशक्तयाऽधिकया युतः ॥ १६ ॥ अहंकारस्त्रिधा भूत्वा सर्वमेतदविस्तरात् ॥ सात्विको राजसश्चैव तामसचेदहंकृतिः ॥ १७ ॥ देवा वैकारिकाजातास्तैजसादिंद्रि- याणि च ॥ तामसाच्चैष भूतानि खादीनि स्वस्वशक्तिभिः ॥ १८ ॥ श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्रयम् ॥ भूशत्तया सृ- ते विष्णूला तात्ति हि ॥ १९ ॥ सर्वेषु चैव जीवेषु पर्मात्मा विराजते ॥ सर्व हितदिदं ब्रह्मन् स्थितं हि परमात्म- नि ॥ २० ॥ सर्वेषु चैव जीवेषु स्थितं ह्यंशद्वयं क्वचित् ॥ जी- वांशमधिकं तद्वत्परमात्मांशकः किल ॥ २१ ॥ सूर्यादयो महाः सर्वे बह्मकामद्विषादयः ॥ एते चान्ये च बहवः परमात्मांशका- विकाः ॥ २२ ॥ शक्तयभ्य तथैतेषामविकांशाः श्रियादयः M अन्येषु स्वस्वशक्तिषु ज्ञेया जीवांशकाधिकाः ॥ २३ ॥ t मैत्रेय उवाच । रामकृष्णादयो ये द ह्यवलारा रमापतेः ॥ तेपि जीवांशसं- युकाः किं वा ब्रूहि मुनीश्वर ॥ २४ ॥ ALTR