पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः |
अथ बृहत्पाराशरहोरासारांश:
पूर्वखंडम् ।
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ॥ अथ मंगलाचरणम् ||
प्रणम्य मिरिजापतिं हरिविरिंचिदेवैः स्तुतं विलोक्य च महतरां
सुकृतिवृद्धपाराशरीम् ॥ ततथ्य कथयाम्यहं विविधभेदसारांशकं
ग्रहादिफलसंग्रहं विबुध श्रीधराख्यो द्विजः ॥ १ ॥
मैत्रेय उवाच ।
नमस्तस्मै भगवते बोधरूपाय सर्वदा ॥ परमानंदकंदाय गु
रवेऽज्ञानध्वंसिने ॥ २ ॥ इति स्तुत्या सुसंहृष्टो मुनिस्तत्त्वविदां
वरः ॥ अथादिदेश सच्छास्त्रं सारं यज्ज्योतिषां शुभम् ॥ ३ ॥
'
पराशर उवाच ।
"शुकबिरवरं विष्णुं शुक्लांबरधरां गिरम् ॥ प्रणम्य पांचजन्यं च
वीणां याभ्यां धृतं द्वयम् ॥ ४ ॥ सूर्ये नत्वा ग्रहपर्ति जगदुत्पत्ति-
कारणम् ॥ वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाकृतम् ॥ ५ ॥ शां-
ताय गुरुभकाय ॠजर्चितस्वामिने ॥ आस्तिकाय प्रदातव्यं
ततः श्रेयो ह्यवाप्स्यति ॥ ३ ॥ न देयं परशिष्याय नास्तिकाय
शठाय च ॥ दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ ७ ॥
•एको व्यक्तात्मको विष्णुरनादिः प्रमुरीश्वरः ॥ शुद्धसत्त्वी जग
स्वामी निर्गुण स्त्रिगुणान्वितः ॥ ८॥
संसारकारकः श्रीमानिमि-
त्या प्रतापवान् ॥ एकांशन जगत्सर्व सृजत्यवति लीलपा
॥ ९ ॥ त्रिपार्द तस्य देवस्थ अमृतं सत्वदर्शिनः तिस-