पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· • पूर्वखण्डे विंशोत्तरीमा निम्याय १६(२६९) यदंगवाद्यथोषं व गृहे लक्ष्मीकटाक्षळत || त्रिकोणस्थे मीनझुके राज्यार्थगृहसंपदः ॥ ८१ । विवाहोत्सवकार्याणि पुत्रकल्याणवेन- बम् ॥ सेनाधिपत्यं कुरुते इष्टबंधूसमागमम् ॥ ८२ #नष्टराज्या- इनप्राप्तिगृहे गोधनसंग्रहम् ॥ षष्टाष्ट्रमव्यये शुके नीचे वा ल्प- यराशिगे ॥ ८३ | आत्मबंधुजनद्वेषं दारवर्गादिपीडनम् ॥ व्य- वसायात्फलं नष्टं मोमहिष्यादिहानिकृत् ॥ ८४ ॥ दारपुत्रादिपी- डा वा आत्मबंधुवियोगकृत् ॥ भाग्यकर्माधिपत्येन लभवाहनस- शिगे ॥ ८५ ॥ तदशायां महस्सौख्यं देशग्रामाधिपत्यताम् # देवालयतडागादिपुण्यकर्मसु संग्रहम् ॥८६॥ अशदाने महत्सौख्यं नित्यं मिष्टान्नभोजनम् ॥ उत्साहः कीर्तिः संपत्तिः स्त्रीपुत्रधनसं- पदः ॥ ८७ ॥ स्वभुक्तौ फलमेवं स्याहलाम्यन्यानि भुक्तिषु ॥ द्वि- तीयद्यूननाथे तु देहपीडा भविष्यति। तद्दोषपरिहारार्थ रुद्रं वा व्यमकं जपेता श्वेतां गां महिषीं दद्यादारोग्यं च भविष्यति ॥२॥ अथ द्वादशभावाधीशदशाफलमाह | लप्रेशस्य दशा बलं बहुघनं वित्तंशितुः पंचतां कष्टं वेति स- होदरालयपतेः पापं फलं प्रायशः ॥ तुर्यस्वामिन आलयं किल सुताधीशस्य विद्यासुखं रोगागारपतेररातिजभयं जायापतेः शो- कताम् ॥ ९० ॥ मृत्यु मृत्युपतेः करोति नियतं अर्मेशितुः सक्रि- याँ चित्तं राजपतेर्नृपाश्रयमथो लाभं हि लाभेशितुः ॥ रोगे द्रव्य- विनाशनं च बहुधा कष्टं व्ययेशस्य वै पूर्वैरंगभृतामुदीरितमिदं सन्वादि भावेशजम् ॥९१ ॥ भावाभियो बलबूतो निजगेहगामी तुमत्रिकोणशुभवर्गगतोपि पूर्णम् ॥ जंतोः फलं खलू करोति म दारिनीचस्थानस्थितोऽशुभफलं विमलो विशेषत् ॥ ९२ ।। आः शुभाः शुभफलं नृणां कालविदो जनाः ॥ एतद्दतं विनितिमा-