पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

é um bom ( २७० ) बृहत्वारासहोरासारांशः 1 युषां निश्चयो नृष्णम् ॥ ९३ ।। पंचमेशदशायां तु धर्मस्व दशक तु या || अतीव शुभदा प्रोक्ता कालविद्भिर्मुनीश्वरैः ॥ ९४ ॥ समं- वनाथस्य तपोषिपस्थ दशा शुभा राज्यसुतप्रदा स्यात् ॥ सकी- तिनाथस्य सुखेश्वरस्य दशा तथा प्राहुरुदारचित्ताः ॥ ९५ ॥ पं चमेशन युक्तस्य ग्रहस्य शुभदा दश || नाथे धर्मपयुक्तस्य दश परमशोभना ॥ ९६ ॥ पापदृष्टस्य खेटस्य दशा राज्यप्रदायिनी ॥ शुभयुक्तस्य खेटस्य दशा द्रव्यप्रदायिनी ॥ सपंचमेशल वा दशा राज्यप्रदायिनी ॥ ९७ ॥ सपंचमेशस्य तपोधिषस्य दशा भवेद्राज्यसुखार्थलाभदा ॥ तथैव मानाविषसंयुतस्य सुतेश्वरस्या- पि दशा शुभा स्यात् ॥ ९८ ॥ पंचमेशेन युक्तस्य मानेंद्रस्य दशा शुभा ॥ सुखेशसहितस्यापि धर्मशस्यदशा शुभा/पंचमस्थानग- स्यापि मानेशस्य दशा शुभा ॥ ९९ ॥ शुभाशुभस्थानगमा न यस्य तथैव मानार्थसुखान्विता स्यात् ॥ तदा नृणां सौख्पकरी भवेदि सुवेशयुक्तस्य व मानवस्थ ॥१०० ॥ षष्ठस्य सप्तमस्यै- को नायको मानराशिगः ॥ दशा तस्य शुभा ज्ञेया तथा तेन यु- तस्य च ॥ १ ॥ एको हिसप्तमस्थाननायको यदि सौख्यगः ॥ तेन युक्ता दशा ज्ञेया शुभा प्राहुर्मनीषिणः ॥२॥ षष्टाष्ट्रमव्यया- धीशाः पंचमाधिपसंयुताः ॥ तेषां दशा च शुभदा प्रोच्यते का- लवित्तमैः || ३ || सुखेशो मानभावस्थो मानेशः सुखराशिगः ॥ तयोर्दशा शुभा प्रादुर्ज्योतिःशास्त्रविदो जनाः ॥ ४ ॥ सुतेशमा- नेश सुखेशधर्मपा एकत्र युक्ता यदि यत्र कुत्र ॥ तेषां दशा राज्य- फलप्रदा तेर्युक्तमहाणामपि वै वदेहा ॥ ५ ॥ वाहनस्थानसंयुक्त मंत्रनाथदशा शुभा ॥ सुखराशिस्थकर्मेशदशा राज्यप्रदामिनीः ।। ॥ ६ ॥ ताभ्यां युक्तस्य खेटस्य दृष्टियुगस्य चेतयोः ॥ राज्यप्रदा