पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६८) बृहत्पाराशरहोरा सारांशः। ॥ ६७ ॥ ममतपीडा घन चैव पांडुरोगं तथैव च ॥ नृपथौराग्निभीतिं चकृषिगोभूमिनाशनम् ॥ ६८ ॥ दशादौ वनधान्यं च विद्यालाभं महत्सुखम् पुत्रकल्याणसंपत्तिः सन्मार्गे धनलाभकृत् ॥ ६९ ॥ मध्ये नरेंद्रसन्मानमंते दुःखं भविष्यति ॥ ७० ॥ अथ महादशावर्षाणि ७ तस्य फलम् । केतूत्कृष्टदशा करोति विजयक्रूरक्रियार्थागमं म्लेच्छमापति- लब्धभाग्यकवनप्रारंभशत्रुक्षयान् | केतोः पापदशातिकष्टविफ- लानर्थक्रियायोगहच्छूलास्थिज्वर कंपनहिजजन द्वेषातिमूर्खक्रिया- न् ॥ ७१ ॥ केंद्रलाभमिकोणे वा शुभराशौ शुभक्षिते ॥ स्वोचे वा शुभवर्गे वा राजप्रीतिं मनोरुजम् ॥ ७२ ॥ देशग्रामाधिपत्यं च बाहनं पुत्रसंभवम् ॥ देशांतरप्रयाणं च अन्यदेशे सुखावहम् || ॥ ७३ ॥ पुत्रदारसुखं चैव चतुष्याज्जीवलाभकृत् ॥ दुश्चिक्ये षष्ठ- लाभे वा केतुर्दायें सुखं भवेत् ॥ ७४ ॥ राज्यं करोति मित्रांशं ग- जवाजिसमन्वितम् ॥ दशादी राजयोगाश्व दशामध्ये महद्भयम् || ॥ ७५ ॥ असे दूराटनं चैव देहविश्रमणं तथा ॥ वने रंध्रे व्यये के- तौ पापदृष्टियुतेक्षिते ॥ ७६ ॥ निगर्ड बंधूनाशं च स्थानभ्रंशं म नोरुजम् ॥ शूद्रशून्यादिलाभं च नानारोगाकुलं भवेत् ॥ ७७ ॥ अथ शुक्रमहादशावर्षाणि २० तत्फलम् । शौकी श्रेष्ठदशा करोति सुखसौभाग्योच्छ्रयांदोलिकाऽष्टैश्वर्ययु- तधर्मबुद्धिकनकाराभावगीतोत्सवान् ॥ शौकी पापदशा कलत्रय- यकमावार्थहानिप्रदा संतस्तिर्यग्जंतुदोष विपुलस्त्रीवर्गरोगोद्रवान् ॥ ७८ ॥ परमोञ्चगते शुके स्वोच्चे स्वक्षेत्रकेंगे ॥ नृपाभिषेकस- प्रासिवाहनांबरभूषणम् ॥ ७९ ॥ गजाश्वपशुलाभं च नित्यं मि- भोजन ॥ अखंडमंडलाधीशराजसम्मानवैभवम् ॥ ८० ||