पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोखरीमहादाव्यायः २६ ( २६७ ) ॥ ५२ ॥ स्वोचे स्वक्षेत्रगे मर्द मित्रक्षेत्रेञ्थ वा यदि ॥ मूलत्रिको भाग्ये वा तुंगांशे स्वाशगंऽपि वा ॥ ५३॥ विक्ये लाभग चैव राजसम्मानवैभवम् ॥ सत्कीर्तिर्धनलाभश्व विद्यावादविनोद- कृत् ।। ५४ ॥ महाराजप्रसादन गजवाहनभूषणम् ॥ राजयोग प्रकुर्वीत सेनावीशान्महत्सुखम् ॥ ५५ ॥ लक्ष्मीकटाक्षचिन्हानि राज्यलाभं करोति च ॥ गृहे कल्याणसंपत्तिरिपुत्रादिलाभकृत ॥ ५६ ॥ षष्टाष्टमव्यये मंदे नीचे वास्तंगतेपि वा ॥ विषशस्त्रादि- पीडा च स्थान मध्यम् ॥ ५७ ॥ पितृमावियांगं च दा- रपुत्रादिपीडनम् ॥ गजवैषकर्माणि ह्यनिष्टं बंधनं तथा ॥८॥ शुभयुक्तक्षिते मंदे योगकारकसंयुते ।। केंद्रत्रिकोणलाभे वा मीनगे कार्मुकेशन||५९ ॥राज्यलाभं महोत्सा गावांबर संकुलम् ||६ ० ।। अथ बुधमहादशावर्षाति १७ तस्य फलम् | सौम्योत्कृष्टदशा करोति वसनानंतादिधान्योच्छ्याञ्छेयःमो- ख्यगृहस्वबंधुविजयः प्राप्तीष्टवस्त्याग मान ॥ बोध्या: पापदशावि- देशगमनं क्षोभः स्वयंधुक्षयः प्रशाहीनमतिर्धनार्तिकलहक्षेत्रार्थ- नाशापदः ।। ६१ ॥ स्त्रीचे स्वक्षेत्र संयुक्त केंद्रलाभत्रिकोणगे || मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ ६२ ॥ धनधान्या दिलाभ व सत्कीर्तिधनसंपदाम् ॥ ज्ञानाधिक्यं नृपप्रीति सत्कर्म- · गुणवर्द्धनम् ॥ ६३ ॥ पुत्रदारादिसौख्यं च देहाराभ्यं मह सुखम् ॥ क्षीरेण भोजनं सौख्य व्यापारेण धनागमम् ॥ ६४ ॥ शुभदृष्टिय ते सौम्य भाग्ये कर्माधिषे यदा ॥ आधिपत्ये चलवती संपूर्णफल दायिका ।। ६५ ।। पापमहयुते दृष्टे राजद्वेषं सतोरुजम् ॥ बंधुजन- विरोधं च विदेशगमनं तथा ॥ ६६ ।। परमेयं च कलह सूत्रक- छान्महद्रयम् ॥ पशष्ट सोग्ये गार्थनाशीनमरा