पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरदोरासारौक्षः । राहौं तदाये कष्टदो भवेत् ॥ ४० ॥ पापग्रहेण संबंधे मारकग्रह- संयुते ॥ नीचराशिगते वापि स्थानभ्रंश मनोरुजम् ॥ ४१ ॥ वि नश्येद्दारपुत्राणां कुत्सितानां च भोजनम् ॥ दशादी देहपीडा च 'धनवान्यपरिच्युतिः ॥ ४२ ॥ दशामध्ये तु सौख्यं स्यात्स्वदेशे घनलाभकृत् ॥ दशाते कष्टमाप्नोति स्थानत्रंशो मनोव्यथा ॥४३॥ अथ गुरुमहादशावर्षाणि १६ तस्य फलम् । जीवात्कृष्टदशा करोति विपुलग्रामाधिकारात्मज श्रीसौभाग्य- गुणाकराश्रितजनाद्यांदोलिकावैभवान् ॥ जैव्या पापदशा महीं- श्वरमयायाधिश्च धैर्यच्युतिं धान्यानर्थमही सुतार्तिजनकक्षोभा- शनार्तिक्षयान् ॥ ४४ ॥ स्वीचे स्वक्षेत्रगे जीने केंद्रे लाभत्रिकोण- गे॥ मूलत्रिकोणलाभ वा तुंगांशे स्वांशगेऽपि वा ॥४५॥ रा ज्यलाभं महत्सौख्यं राजसन्मानकीर्तनम् ॥ गजवाजिसमायुक्तं देवबाह्मणपूजनम् ॥ ४६ ।। दारपुत्रादिसौख्यं च वाहनांवरलाभ- गम् ॥ यज्ञादिकर्ममिहिः स्याद्वेदांतश्रवणादिकम् ॥ ४७ ॥ महा- राजप्रसादेन इष्टसिद्धिः सुखावहा ॥ आंदोलिकादिलाभश्च क- ल्याणं च महत्सुखम् ॥ १८ ॥ पुत्रदारादिलाय अन्नदानं मह त्प्रियम् ॥ नीचास्तपापसंयुक्ते जीवे रिफाष्टसंयुते ॥ ४९ ॥ स्था- नशं मनस्ताप पुत्रपीडा महद्भ्यम् ॥ पश्वादिधनहानिश्च तीर्थ- यात्रादिकं लभेत ॥ ५० ॥ आदौ कष्टफलं चैव चतुष्पाज्जीवला- भकत ॥ मध्यति सुखमाप्नोति राजसन्मानवैभवम् ॥ ५१ ॥ अथ शनिमहादशावर्षाणि १९ तस्य फलम् । मंदोत्कृष्टदशा करोति विभवप्रज्ञानयज्ञादिकक्षेत्रग्रामपुरादि- नायकत्र्यापारदोत्सुका ॥ मन्दः पापविषप्रयोगधनहृदेहा- दिया गजोधविरुद्धकार्यविचलोद्योगांगपीडोद्यान्