पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे मिश्रोतरीमहादयानन्यायः ३६ (२१५) मनः पराक्रम दवत्पारिक्षयान्वानुजान् ॥ पापो मोमरुजार्तिदं च कलहं चौराग्निबंधत्रणमक्षिक्षीणमहीशपीडनरुजः क्षोमक्षति दा- स्यति ॥ २७ ॥ परभोञ्चगते भौमे स्वोचे मूलत्रिकोणगे ॥ स्व- झें केंद्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥२८॥ संपूर्णमल संयुक्ते शुभदृष्टे शुभांशके | राज्यलाभं भूमिलामं धनधान्या- दिलाभकत् ॥ २९ ॥ आधिक्यं राजसन्मानं वाहनांबरभूषणम् ॥ विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥ ३० ॥ केंद्रग यदा भोमे दुश्चिक्ये बलसंयुते ॥ पराक्रमादित्तलाभो युद्धे शत्रु- जयो भवेत् ॥ ३१ ॥ कलत्रपुत्रविभवं राजसन्मानमेव च ॥ दशादी सुखमाप्नोति दशांते कष्टमादिशेत् ॥ ३२ ॥ नीचादि- दुःस्थगे भौमे बलाबलविवर्जिते ॥ पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥ ३३ ॥ अथ राहृदशावर्षाणि १८ तस्य फलम् | राहूत्कृष्टदशा करोति सकलश्रेयो महद्राज्यकृद्धर्मार्थागमपु- ण्यतीर्थचलनज्ञानप्रभावोच्छ्रयान् ॥ राहोः पापदशाहिभोतिवि- षभी: सर्वांगरोगार्तिकृच्छत्राघातविरोधवृक्षपतनं नारातिर्पाडोद- यान्।।३४॥राहोस्तु वृषभं केतोर्वृश्चिकं तुंगसंज्ञकम् ॥ मूलत्रिकोण- कर्क च युग्मचापं तथैव च ॥ ३५ ॥ कन्या च स्वग्रहं प्रोक्तं मीन च स्वगृह स्मृतम् ॥ तदाये बहुसौख्यं च धनघान्यादिसंपदाम् ॥ ३६॥ मित्रप्रभुवशादिष्टं वाहनं पुत्रसंभवः ॥ नूतनगृहनिर्माण धर्मपिता महोत्सवः ॥ ३७॥ विदेशराजसन्मानं वस्त्रालंकारभूषणम् ॥ शु- भयुक्ते शुभेष्टे योगकारकसंयुते ॥ ३८ ॥ केंद्रनिको दृश्चिक्ये शुभराशिगे ॥ महाराजप्रसादेन सर्वसं ॥ ३९ ॥ यवनप्रभुसन्मानं गृहे कल्याणसंभवम् ॥ या व्यय