पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

STAN पितृवर्गे मनस्तापं जनद्वेषं व विदति ॥ शुभदृष्टियुते सूर्य मध्ये तस्मिन्कचित्सुखम् ॥ पापग्रहेण संदृष्टे वदेत्पापफले नरः ॥ १५ ॥ अथ चंद्रस्य महादशावर्षाणि १० तस्य फलम् ।... चंद्रोत्कृष्टदशा करोति जननीचेयस्तड़ागादिकं क्षेत्रारामंट- हासन द्विजवर श्रीशोभनांदोलिका | इन्दोः पापदशानंहीनक- पष्णानंतार्थनाशामयप्रज्ञाहीनजुगुप्समातृमरणक्षोभातिशीतज्य- गन् ॥ १६ ॥ स्वो स्वक्षेत्रगे चैत्र केंद्रे लाभत्रिकोणगे ॥ शु- भग्रहेण संयुक्ते वृद्धिचंद्रवलैर्युते ॥ १७ ॥ कर्मभाग्याधिपे चंद्रे वाहनीय बलैर्युते ॥ आद्यंतेश्वोरुभाग्येशधनधान्यादिलाभकृत् ॥ १८ ॥ गृहे तु शुभकार्याणि वाहनं राजदर्शनम् ॥ यत्नकार्या- र्थसिद्धिः स्यागृहे लक्ष्मीकटाक्षकृत् ॥ १९ ॥ मित्रप्रभुवशाद्वाग्य राज्यलाभं महत्सुखम् || अश्वांदोल्यादिलाभं च श्वेतवस्त्रादि- लाभकृत् ॥ २० ॥ पुत्रलाभादिसंतोषं गृहगोधनसंकुलम् ॥ ध नस्थानगते चंद्रे तुंगे स्वक्षेत्रगेपि वा ॥ २१ ॥ अनेकवनलाभं च भाग्यवृद्धिर्महत्सुखम् ॥ निक्षेप राजसन्मानं विद्यालाभं च विंदति ॥ २२ ॥ नीचे वा क्षीणचंद्रे वा धनहानिर्भविष्यति ॥ दृश्चिक्ये बलसंयुक्तं क्वचिसौख्यं क्वचिद्धनम् ॥ २३॥ दुर्बले पापसंयुक्त देह- जाव्यं मनोरुजम् ॥ भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥२४॥ पष्ठाष्टमव्यये चंद्रे दुर्बले पापसंयुते ॥राजद्वेपो मनोदुःखं धन- धान्यादिनाशनम् ॥ २६ ॥ मातृकेश मनस्तापं देहजाड्यं मनो- रूमम् ॥ दुःस्थे चंद्रबलैर्युक्त कचिल्लाभं कचित्सुखम् ॥ देह- आव्यं कचिचैव शांत्यर्थन विनाशनम् ॥ २६ ॥ अथ कुजदशावर्षाणि ७ तस्य फलम् । ओमकृष्टदशा कंगति वसुधाप्राप्तिं धनस्याग मान्प्रज्ञास्वच्छ- -