पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशो३६ ५ वर्षाणि १७०।४२ द्वादश जातं २०४८.२४ . कन्ध २ मासाः शेष ४४८ २४ त्रिंश जातर १३४५२ | ● असतेन भक्तेन व्धं ९६ दिनानि शेषे ६५२ । पत्रिं जातं ३९१२०1०ह शतेन भक्तब्ध ४८ घटिकाः शेषम् ७२०० जातं ४३२०० अष्टशतेन मक्तेलब्धम् ५४ पलानि शेषं पूर्णे सति गणितांक सत्यमेव ५ | २ | १६ | ४८ | ५४ वर्षादिकाले पूर्वजन्मनि मुक्तदशा पम्मध्ये पा तिता सती शेषा ०९/१३ |११|६ भोग्यदशा इह जन्मन्येवं सर्वत्र ज्ञेषम् !! अथ सूर्यस्य दशावर्षाणि ६ तस्य फलम् । सूर्योत्कृष्टदशा करोति सुतधी प्रज्ञाधिकारोच्छ्रज्ञानार्थागम- कीर्तिपौरुषसुखप्राप्तीश्वरानुग्रहान् | भानोः पापड़शा करोति विफलोद्योगार्थहान्यामयात्राजक्षोभमहीशकोपजनकारिष्टाशिवा- धोदयान् ॥ ६ ॥ मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोचगे ॥ के- न्द्र त्रिकोणलाभस्थे भाग्यकर्माधिपैर्यते ॥ बलं सूर्य समायुक्त रवौ वर्गे बलैर्यते ॥ तस्मिन्दाये महासौख्यं धनलाभादिकं शुभ- म् ॥ ७ ॥ अत्यंतं राजसन्मानम श्वांदोल्यादिकं शुभम् ॥ सुताधि- पसमायुक्तं पुत्रलाभं च विंदति ॥ ८ ॥ धनेशस्य च संबंधे गजां- तैश्वर्यमादिशेत् ॥ वाहनाधिपसंबंधे वाहनत्रयलाभकृत् ॥ ९ ॥ नृपालतुष्टिर्वित्ताव्यः सेनाधीशः सुखी नरः ॥ वस्त्रवाहनलाभश्च इति दाये रवौ बली ॥ १० ॥ नीचे षडष्टके रिष्फे दुर्बले पापसंयु- ते ॥ राहुकेतुसमायुक्ते दुःस्थानाधिपसंयुते ॥ ११ ॥ तस्मिन्दाये महापीडा धनधान्यविनाशकृत ॥ राजकोपं प्रवासं च राजदंड धनक्षयम् ॥ १२ ॥ ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत् ॥ • प्रवास रोगविद्वेषो ह्यपमृत्युभयं भवेत् ॥१३॥ चौराहव्रणभीति

ज्वरबाधा भविष्यति ॥ पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥१६॥

- -