पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाराडोससारां - शाचेच तत्तदंतर्दशा तथा ॥ २ ॥ सूक्ष्मभुक्तिप्राणदशाप्येच पंच- दशाः स्मृताः ॥ ३॥ मार्तण्डेन्दुकुजाहिजीवश निवित्केतुः सित- ते क्रमात्षट्शक्तिर्मुनयो धृतिर्धरणिपा एकोनिता विंशतिः ॥ अ त्यष्टिर्मुनयो नखा इति विदुर्नाथा इमे खेचराः सप्तायैर्यमविश्व- मादिनवकर्क्षाणां दिनेशादयः ॥ ४ ॥ के. १७ 19 मु. $11. पृ. पुष्य आले. म. वि.स्वा. वि. अनु. ज्ये. मूळ पूर्वापा इ. पा.. घं. श.पू मा. उ.भा. रेवती, अश्वि, भरणी ६ उ. अथ विंशोत्तरीमहादशावर्षनक्षत्राणि । भी. रा. नी. रा. घं. १० | ७ रो. ! ६. शु. प्रहार २० बराणि इमानि नक्षत्राणि अथ भुक्तभोग्यानयनमाह । स्फुटतरी हिमगुः कलिकात्मकः खखग जैर्विभजेद्द्रतऋक्षकम् ॥ तवर्षगुणं च समादिकं खखगजैर्विभजेत्फलमत्र च ॥ ५ ॥ अस्योदाहरणमाह | स्फुटतर इति । स्फुटतरः हिमगुचंद्र १ | ८ | १५ । ७ तस्य कला 7 ० २२९५ | ७ अस्याष्टशतेन ८०० भक्तेलब्धं २ तद्वनक्षत्रं भरणी ज्ञेयम् शेषं ६९५।७ पुनः लब्धांके रूपहीने नवभिभक्त शेषा दशा ज्ञेया | तत्रात्र लब्धां को द्वौ तन्मध्ये रूप ९ होने शेषं १ रूप स० १ चं० २ मो० ३ रा० ४ जी० ५ १० ६ ज्ञ० ७ के० ८ शु० ९ क्रमेण सूर्यदशा वागता । अथास्या भुक्तभो ग्यानयनं ६९५ । ७ तद्दुहुवर्षगुणं तस्य जातस्य उडु जन्मनक्षत्रम् तस्याधि- हाता यो दशाः तस्य यावंति वर्षाणि तेन शेषं गुणनीयम् । अत्र सूर्य- दशावपगि ६ तेन गुणितं जातं ४१७० । ४२ अष्टशतेन ८०० मक्तेलेधं