पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

L पूर्वखण्डे विंशोहदशामाध्यायः ३६ अथ पाचकंदशाचक्रम् | %; ६ '3 ८ ९ १ G प्र D 6 ... 3 ११. ११ ११ १२ 1.5 1.9 1.9 ७ ७ 3 ७ या ६ १८१८/१८ ११११११५.११११११ दिनानि ४६२३२३२३१५ १५ १५/१५ ५५१५५५१५ घटब २७ १३ | १३ १३ २७ २७/२७ २७ २७/२२७२७ ना 33. २ ३ og de o १०/९/८ १८ 4 २ | २० ४ ११ २९ १०६ २७ २८ + १० ९४ १२ वाय: 3 २२ २ १३ २४ 2 ०२४४७० २५४१५१२२४३,५८२४ ३२ ४: २/१५ २८.५५/२२४०.१६४३१०/३७ २८ बलाबलविवेकेन फलं ज्ञेयं दशासु च ॥ विपरीतं फलं वाच्यं खेटे वऋगते सदा ॥९॥ आदि स्थिते खेटे दशारंभफलं वदेत ॥ दशामध्ये फलं वाच्यं मध्यद्रेष्काणके स्थिते ॥३१०॥ अंते फलं तृतीयस्थे व्यस्तं खेटे च वििण ॥ इति ते कथिता विन दशाभेदा अनेकशः ॥ ११ ॥ यस्मै कस्मै न दातव्यं ज्ञानमेतत्सु- दुर्लभम् ॥ ३१२ ॥ इति श्री बृहत्पाराशरहोगपूर्वखंडसारां अनेकदशाभेदकथनं नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥ पराशर उवाच । मार्तण्डं च प्रणम्य सर्वजगतामीशं शिवं शंकर सर्वेषां हृदि संस्थितं पशुपति भग भवानीपतिम् ॥ लोकानां प्रलयोदयस्थि- तिकरं त्रैलोक्यनाथं हरिं वक्ष्यामह महेश्वरस्य कृपया दायप्र- काशं शुभम् ॥ १ ॥ अथ विंशोत्तरीपंचविधांतरमाह । • अब वक्ष्ये खगेशानां मुक्तिं पंचविधामहम् ॥ दशा खांतई-