पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२९८). ★ १२ / १२ उ ष

अथ पंचस्वस्वकम् |

व म अ १२ गं श बृहत्पारासारांश: व ओ १२ / २२ फ 3 जब पंचस्वरदशाचकमाइ भो १२ D . इ उ १२ : १२ D 4 poo १२ ५० १० ४ ● अ योगा + D 22.32 १० १८ १० १४१४ १४ १ २२ २२ २२ २२ • ५ D ३२ अथ योगिनी दशामाह । मंगला पिंगला धन्या भ्रामरी भद्रिका तथा ॥ योगिन्यष्टौ समाख्याता उल्का सिद्धा च संकटा ॥११॥ पिंगलातो भवेत्सूर्यो मंगलपतो निशाकरः ॥ भ्रामरीतो भवेद्रोमो भद्रिकातो बुधस्तथा ॥३०० ||धन्यकातो गुरुरभूत्सिद्धातः कविसंभवः ॥ उल्कातो भानु- तनयः संकटातस्तमो भवेत् ॥ १॥ स्वक्षै पिनाकनयनयुक्तं च वसु- भिर्हरेत् ॥ शेषेण योगिनी ज्ञेया शून्यपातेन संकटा ॥ २ ॥ एका- भिवृद्ध्या वर्षाणि मंगलाप्रमुखासु च ॥ प्रथमायां रसैवर्ष चयं च गुणयेत्पुनः ॥ ३ ॥ गताभिर्भस्य नाडीभिर्गुणयित्वा तु तैर्दिनँः ॥ विहांना सा प्रकर्तव्या स्फुटा चैवं भवेद्रघुवम् ॥ ४ ॥ A अथ योगिनीदशोदाहरणम् । तु जन्म नक्षत्रं पूर्वाषाढ़ा तस्य संख्या २० जाता इयं ३ युक्ता २३ अनेन व मिर्मकालव्धं २ शेषं ७ सिद्धादशायां जन्म अग्रे विंशोत्तरी- बटुक्तभोग्यमानीतं पूर्वजन्मनि भुक्तवर्षादि ६१६४|१८|२०|४२ इद्द जन्मनि मोम्यवर्षादि १७११११३९/१८ एवं सर्वत्र ज्ञेयम् ।। १४ २२.