पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सि. D 4

११

१८ ४ पूर्वखण्डे अनेकदामेदाः १५ अथ योगिनांदायकम् । घ. डुं 0 सं. | . 2 Aap.o a.od 4 Fi. २ ÷ .... 2 १५ १५ बुद्धे 17 ४० ४० YO ४० ४० 44 ४ + c म. उ. ५ Ena व्यः रैल ५ ५ १५ ५३ ५३ ५३ ४० ४० ४७ ५ २२ अथ पिंडांशन सर्गिकाष्टकवर्गचतुर्णां आयुः परिदशामाह | पैंड्यांशनैसर्गिदशामायुः परिविचिंतयेत् ॥ तथा अष्टकवर्गे च विजानीहि द्विजोत्तम ॥ पेंड्यादिचतुर्विधदशोदाहरणमग्रे वक्ष्यति ॥ ५ ॥ अथ संध्यादशामाह परमायुदशांशाच स्फुटं संध्या भवेत्ततः ॥ स्वलनाधिपतेरादो ततोन्येषु ग्रहेषुच ॥ ६ ॥ अथ संध्यादशोदाहरणमाह । परमायुः समासः अत्र`तु ल्याधिपतिः मौमसास्यादिमा दशा अ बुधादिक्रमेण ज्ञेयम् ||