पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अनेकदामः ३५ दयो वर्ष मेको मासी दिनद्वयम् ॥ लोकाब्धिनाढिकाः प्रोका अष्ट- त्रिंशपलानि च ॥ ८८ ॥ हादशाब्दादिनाड्यंताः स्वस्थानाच स्वकालतः ॥ उदयति पुनस्त्वत्रांतरकादशोदयैः ॥ ८९ ॥ जन्म- कर्माधानपिण्डं छिद्राः संज्ञाः स्वरादिषु ॥ यत्र नामाक्षरं प्राप्तं तत्रैव उढ़ितः स्वरः ॥ २९० ॥ तस्माइर्षान्विजानीयाइर्षान्मासी भवेत्पुनः ॥ मासद्वयं च विज्ञेयं दिनद्वादशकाधिकम् ॥ ९१ ।। एवं क्रमेण जानीयाहर्षान भागच पंचसु ॥ अमात्यकार्यकाव्यस्थदि- नानां नवकं तथा ।। ९२ ।। मार्ग पौषसमाप्त तु आद्यस्यादिदि- नत्रयम् ॥ एवं विभागथ्यांद्राब्दे संप्रदायानुसारतः ॥ ९३ ॥ ति थयः प्रतिषत्पूर्वाः कुजादेवरनिर्णयः॥ नंदा भद्रा जया रिक्ता पूर्णा चापि यथाक्रमम् ॥ १४ ॥ क्रमेणांकाः प्रदातव्या ग्राह्यायकाः समुचयः ॥ चंद्राष्टावस्वरे ज्ञेया इस्वरे नागकुंजराः ॥ ९५ ॥ उ स्वरे रामरंकाणि एस्वरे चंद्रखेचराः ॥ ओस्वरे पंचदशभिः स्थि- तियोगसमुद्रवः ।।९६॥ अस्वरे कौर्ष्यसिंहाजा इस्वरे शेंदुराशयः ।। उस्बरे चापजलजावेस्वरे तु तुलादृषौ ॥९७॥ ओ स्वरे मृगकुंभों च राशीशाद्वारजः स्वराः ॥ स्वराधः स्थापयेत्खेटान राशेयों यम्य नायकः ॥ ५८ ॥ अथ पंचस्वरदशोदाहरणमाह । अत्र तु इकारस्वरमध्ये जन्म तस्यायें इकारस्वरदशामध्ये उकारस्वरः पुनः पुकारस्वरः पुनः ओकारः पुनः अकारस्वरः एवं सर्वत्र ज्ञातव्य