पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४२) ११ वे. १४ ! १४ ३२. ३२ h

बृहत्पाराशरहोरासारांशः । अथ बेझदशायंत्रम् | ४ 4 बृ. | 0 १० 1= 9= ३० १० ५०

४ g ४ १४१४ १४ १४ १२ २.२ २२ २० थ्र. ६ 2 १४ १९४ 2.7 ४२ 5 8 १६१२१७१८१२४१४७२ १० १० I > C 3 ! 2 ४ १०१० ४ १३ 1 2 भावाः टुं १४ १४ १२ २- ७२ शि. [१०] ४ १४ BP १४ २४ २२ अथ केंद्रादिदशामाह | अथ केंद्रदशारीत्या भेदानाह द्विजोत्तम ॥८३॥ प्रथमे चररा- शौ च लग्ने वा सप्तमेपि वा ॥ बलयाबाशिरारभ्य उक्तमार्गे दु- शाक्रमः ॥ ८४ ॥ विषमे समभेदाच्च प्रथमे प्राक्क्रमोत्क्रमः ॥ प्रथमादि द्वितीयादि हादशानां क्रमेण च ॥८५ ॥ संप्राक्क्रमोक्त- पद्मप्यनुज्झितक्रमोपरि || दशा द्वादशराशीनां क्रमव्युक्रमभे- दतः ॥ ८६ || स्थिरराश द्वितीयेपि लग्ने वा सप्तमे हिज ॥ षट्- षष्ठादि च रीत्या च दशारंभः प्रकाशयेत् ॥ ८७ || रवितः पूर्व- मुक्तेन क्रमव्युक्रमभेदतः ॥ क्रमाद्वृषे वृश्चिके च व्युक्रमात्कुंभ- सिंहयोः ॥ ८८ ॥ पृथक्रमेण तृतीयहिःस्वभावदशा द्विज | ल वा सममे वापि बलवान्न विलोकयेत् ॥ १८९ ॥ चतुष्टकेंद्रा- द्विदशा लग्नपंचमभाग्यतः ॥ केंद्रे लग्ने ततो नेयात्पणकरे पंचमा- डितः ॥ १९० ॥ आपोहिमे भाग्यतथ्य दशारंभ द्विजोत्तम ॥ नवं नवं समा ग्राह्या मैत्रेय स्पष्टभाषिते ॥ १९ ॥