पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अनेकदशावेदकवनाध्यायः ३५ ( २४१) द्धीतिर्महाकेशो भवति द्विजसत्तम ॥ १७० ॥ यस्मिन् राशेः पा : पभोगपापाश्चित्पापयोगतः ॥ स्वक्षं गुरुसमीपस्थे पापयांगो न बाघते ॥ ७१ ॥ शुभखेटाश्र्व सर्वे या मध्ये कोपि ग्रहो हिज # समीपे स्वर्क्षतुंगस्थे पापयोगो न बाधते ॥ ७२ ॥ शुभैः शुभफलं वाच्यं सा दशा सर्वशोभना ॥ राज्यलक्ष्मीप्रदाता च प्रतिष्ठा गौ- रवं सुखम् ॥ ७३ ॥ बहिनोः शुक्रशशिनों: केंद्राख्यानुदशा- नयेत् ॥ पुरुषश्चंतसो नेयाः स्त्रियश्चेदर्पणं नयेत् ॥ ७४ ॥ आदो शुक्रादितो नेयाद्वितीयं सूर्यतो द्विज ॥ कुजादितस्तृतीचे च प्रका रं सर्वतो नयेत् ॥ ७५ ॥ क्रमव्युक्रमभेदन भृगुभानुकुजा नयेत् ॥ सर्वेषां फलमित्येवं यथा शंभुप्रणोदितम् ॥ ७६ ।। समय- मध्ये बली चैकः प्रकल्पयेत् ॥ केंद्रे पणफरापोक्के दशायें द्विजस- त्तम ॥ ७७ ॥ केंद्रप्रथमतो नेयात्पंचमात्पणफरे स्थिते ॥ नवमा- चापोक्किमे नेयाइशारंभ इदं क्रमात् ॥ ७८ ॥ ओजे समप्रभेदेन पुरुषः स्त्री प्रकल्पयेत् ॥ लग्नात्तद्विमुखाद्विप्र दशाद्वादशरा- शिषु ॥ ७९ ॥ चरे पूर्वप्रकारेण स्थिरे पष्ठादिकेन च ॥ •यावडादशभावानां भेदं दत्वारिभाषितम् ॥ १८० । चरे प्रकारमेकैवं स्थिरे पष्ठादितां द्विज ॥ ८१ || चरपर्या दशा प्रोक्ता पूर्वाख्येय द्विजोत्तम ॥ स्थिरपर्यादितः प्रोक्ता सप्ताष्ट नववर्षतः ॥ १८२ ॥ अस्योदाहरणमाह | अत्र बुधो बझा तस्मात्पडो महः केतुः तस्मात्पष्ठी हो गुरु एम बोदव्यम् ॥