पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरद्दोरासारांशः । पदमांजे चतुः कमेण च ॥ समे व्युमरीत्या व राशिपदत्रिक त्रिकम् ॥ ५४ ॥ क्रमेण पंचमे केतुर्नवसे व्युक्रमेण च॥ शुभं फलं न दलैनं पंचमे शिखिसोम्यवत् ॥ ५५ ॥ पंचम इत्युपपदं पदा- रूदे विचिंतयेत् || ओजक्रमण गणना समे लग्ने न व्युत्क्रमः ॥ || ५६ ॥ नवमे संस्थितं केतावारूढं राशितो द्विज | विषमे पूर्व- वत्ताह कमेण पंचमे स्थितं ॥ ५७ ॥ शुभं फलप्रदातार: पंचमे चरसंज्ञकाः || दशायां कंतुनः पापैरिति शुभफलं नहीं ॥ ५८ ॥ ग्रहनवांशकरीत्या च समानीतं द्विजोत्तम ॥ चरनवांशाब्दसंज्ञे- यं भावे बलद्वितीयकम् ॥ ५९ ॥ स्वस्वाम्यादि दशा ग्राह्या फला- देशाय हेतवे ॥ स्थिरनवांशे वर्षाणि राशिं प्रति नवेव हि ॥ १६० ॥ चरराशिनवांशाब्दे मासान्येव चरस्थिरा ॥ विधेये विफलार्थाय बले ग्राह्यं द्विजोत्तम ॥ ६१ ॥ यस्मिन्काले यस्य राशर्यदा साच चरस्थिस ॥ पर्यायस्तद्दशायां च स गशिरमुच्यते ॥६२ ॥ २ नाद्या स्याहारराशिद्विजोत्तम ॥ तस्माच्च तावदूरी हि बाह्यरा- शिर्भवत्यपि ॥ ६३ ॥ चरानुक्तितमार्गः स्वादृष्टषष्ठादिका स्थिरे।। उभये कंटका ज्ञेया लग्नपंचमभाग्यतः ॥ ६४ ॥ चरस्थिरहिःस्व- भावे ओजेषु प्राक्क्रमोक्रमः ॥ तेषु च त्रिषु युग्मंषु ग्राह्या व्युक्रम- तोऽखिला || ६५ ।। एवमुलिखितो राशिः पाकराशिरिति स्मृतः ॥ स एव भागगशिश्च पर्याये प्रथमे स्थिरः ॥ ६६ ॥ लग्नाद्यावत्ति- थे: पाक: पर्यायइव दृश्यते ॥ तावन्मात्रतिथेभगः पर्याये यत्र गृह्यताम् ॥ ६७ ॥ तदिदं चरपर्यायस्थिरपर्याययोईयोः ॥ त्रिको- णाख्यशायां च पापभोगप्रकल्पनम् ॥ ६८ ॥ तयोईयोः सभा- क्यांगपापे नवं च तत् ॥ पापग्रहदशायां च वंध्यादि परिचिं तयेत् ॥ ३९ ॥ शपयोगे च पापाद्ये देहपीडा मनोव्यथा ॥ नृपा-