पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे अनेकदाभेद कपनाम्पायः ३५ पर्यन्तं समा ग्राह्या प्रयत्नतः ॥ यतत्समायुःसंज्ञेयं निर्देिशक दि जोत्तम ॥ ३९ ॥ ओजक्रमेण गणना समेषु चिंतयेत्क्रमः ॥ स मोपि सप्तमाचेत्तत्तद्राशिर्ब्रह्मणाश्रितः ॥ १४० ॥ ओजवा- हाश्रित्यैतहात्षष्ठमांतकः ॥ समानां गणना विष पुरा गंभुम मोदिता ॥ ४१ ॥ समे ब्रह्माश्रित्ये सप्तमः षष्ठमान्तकः ॥ गणनीया समा ज्ञेया निर्विशंक द्विजोत्तम ॥ ४२ ॥ अथ बलविशेषं दर्शयति । लग्नेशालाभभावेशौ लग्न इत्यादितो द्विज ॥ स्थातव्यं च पितुः प्राण इत्येवं ब्राह्मणोदितम् ॥ ४३ ॥ षड्वर्गादि तु संबंध: स्थानव्यतिकरो हिज ॥ तथा पूर्वोक्तसंबंधे तस्याः स्वच्छं वदाम्यहम् ॥ ४४ ॥ ओजलमाश्रिते लगे तदाशिगणनाक्रमात् ॥ षष्ठस्वाम्यंतरीत्या च समानीया द्विजोत्तम ॥ ४५ ॥ ब्रह्माश्रि तसमं लगे सप्तमाधुत्क्रमेण च ॥ गणयेत्षष्टि समानि ह्य ब्दानीह द्विजोत्तम ॥ ४६ || एवमेकादशे पापे दृष्टियोगे भव- त्यपि ॥ ग्रहयोगं तथा विप्र प्रवले च व्यतीकरः ॥ ४७ ॥ रुद्रशूलदशादौ च क्वचित्प्राणो भवत्यपि ॥ तदने तुंगादिबलं व्यतिकरार्थचतुर्थकः ॥ ४८ ॥ तुंगमूलत्रिकोणेषु स्वर्क्षमित्रा- दिवर्गके || ग्रहयोगबलप्राप्ताश्चत्वारो द्विजसत्तम ॥ ४९ ॥ इत्यास्थानव्यतिकरो भेदार्था च चतुर्विधा॥ अथ कारकयोमानां भेदाश्वत्वार उच्यते ॥ १५० ॥ चतुर्था प्राणसंज्ञेयं पूर्ववधिजसत्त- म ॥ प्राण इत्युपसंहारः पुरा शंभुप्रणोदितम् ॥५१ ॥ पंचम इ- त्युपपदं केतुपंचमगं शुभम् ॥ ओजे कमेण गणना समे वायु- कमेण च ॥५२॥ दशाऽऽने याब्दसंख्या च पर्यायाष्टकमेण चा नाथांतेन समा ज्ञेया पूर्ववरिजसत्तम ॥ ५३ ॥ त्रिकं त्रिकं राशि-