पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tageswww पूर्वखण्डे अनेकदशाभेदकथनाघ्यायः ३५ अथ कारककेंदशामाह। सूर्यादिनवखेटाय आयुतिनवांशकान् ॥ नवमिर्नवाभिवर्षः कारकेन्द्रादिकादशा ॥९२॥ तेषां नवांशकानां च ह्यानां हि- जसत्तम ॥ कारकेंद्रादिसंस्थाप्य क्रमात्पूर्व समानयेत् ॥ ९३ ॥ आदौ केंद्रस्थराशिश्च तस्याधिपक्रमेण च || नवभिनंवभिवर्षे: कारकेंद्रादिसंस्थिता ॥ ९४ ॥ आदी केन्द्रस्थगशिश्च तस्याधि- पक्रमेण च ॥ बलाधिक्येन प्रथमस्तती दुर्बलसंज्ञकः ॥ १५ ॥ प्रतिभे नव वर्षाणि कारकाश्रितराशितः ॥ जन्मसंपद्विपत्क्षमप्र- त्यरीसाधको बुधः ॥ ९६ || मैत्रादि मैत्रमित्येवं तत्तदंतदेशां नयेत् ॥ स्वकेंद्रस्थाधिपानां च सूर्यादीनां ग्रहाहिज ॥ २७ ॥ कारकलने समालोक्य लसप्रमयोवेली ॥ तदारभ्य क्रमेणैर्व क्रमव्युक्रमभेदतः ॥१८॥ गृहकारकपर्यंत राशिसंख्या दशा- ब्दिका ॥ ततः कारककेंद्रादिविभागे न बली भवेत् १९९॥ आदौ केंद्रस्थितानां च स्थितानां पणफरे स्थितः । आपोक्किमें स्थिता नां च ततोपि बलवद्विज ॥ २०० ॥ बलायप्रथमे विप्र क्रमेण सर्वदुर्बला || केंद्रादिस्था ग्रहाणां च दशाब्दानयनं कृतम् ॥ १ ॥ खेटात्कारकपर्यन्तं राशिसंख्याप्रमाणतः ॥ एवं दूरं महाप्राज्ञ नवत्यब्दानयेक्रमात् ॥ २॥ यथा कारकग्रहस्याब्दास्तथा का- रकयुक्तकाः ॥ तत्तद्रहाणामब्दानामानेयं द्विजसत्तम ॥ ३ ॥ एवं स्थिरे दशारभ्य स्थानं दर्शयति द्विज ॥ अंतर्दशाब्दमानयं ह्यार्क १२ मानां क्रमेण च ॥ ४ ॥ ललादिचतु: केंद्रेषु वेष- म्याधिके वै द्विज ॥ तद्राशेः स्थितिमारभ्य होकादेन क्रमेण च ॥ ५ ॥ चतुः केंद्रेषु विरेंद्र विषमातिबलाधिका ॥ दशा- प्रदत्वात्सराशिः कारक पर्यवस्थितः ॥ ६ ॥ अंतर्दशांतदार-