पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

D poo पूर्व ३५ .११ १२ १ ६ १० १० १० १० १०.१०१०१०१००१८ 6 D * 4 .. 5 pa अथ पकदशामाह ३ * ५ c 5 D Ģ . G. C 15 ८ ९ D 09 9 . .:D . Q 2 १९००.१०.२० ३०४० ५०६०/७० ८००२७०८२०१ १९ / १९ १९/२९ / ९९ / १९ १९. १९२९ Q 4 + 0 १० भरवाड १० C ... १० | १० | १० १० १० १० १८.१०/१० १० १० १० ४ ४ ४ * ४ ४ Y 4 ४ " विपकि मस्या- दय संवत् १४ १४ १४:१४ १४ १४१४ १४ १४१४ १४ २२ / २२:२२ / २२२२२२२२२२२२२२. २२ २२ अथ चरपर्यादशामाह । Ë मैत्रेय सुमहाप्राज्ञ परोपहितकारक ॥ आयुर्दायविचारो हि ग इनः सर्वदा द्विज ॥ ६६ ॥ आयुर्यहुप्रकारेण भाषितं ब्रह्मणा पुरा। लग्रहयोगेन आयुयं वदामि ते ॥६७ नक्षत्रायुः पुरा विप्र तवा कीथतं मया ॥ अधुना संप्रवक्ष्यामि राश्यायुर्हिजसत्तम ॥६८॥ लग्नादिव्ययपर्यंतो राशियों द्वादशी द्विज ॥ आयुर्वर्षप्रदा तव्या एभिश्चरपर्या दशा ||६९॥ ओजणां क्रमाद्विप समानां व्युक्रमात्पुनः ॥ नाथांतेन समा ज्ञेया निर्विशक हिजोत्तम ॥ ॥ ७० ॥ मेषो वृषोऽथ मिथुनो तुलालिश्व धनुर्धरः । एतेषामो- जसंज्ञा स्यादब्दानां गणना क्रमात् ॥ ७१ ॥ कर्क: सिंहश्व कन्या च नकुंभझपा द्विज ॥ एतेषां समसंज्ञा स्याद्वर्षाणां व्युक्रमाहिज ॥ ७२ ॥ स्वसंस्थितखेटस्य वर्षाणि द्वादशैव हि ॥ धनस्ये चेकवर्षं तु तृतीये हायनयम ॥ ७३ ॥ तुर्ये वर्षत्रय विप्र पंचमे तुर्यायनम् ॥ रिपुस्थे पंच वर्षाणि षड्वर्षाणि च सप्तमे ७४३.