पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रंध्रस्थे नगमणि चाष्ट्रवर्षाणि पुण्यगे ॥ नभःस्थे वांकवर्षाणि दिग्दर्षाणित लाभमे ॥ ७५ ॥ व्ययस्थे रुद्रवर्षाणि सश्यब्दांच मयानघ । पूर्वोत्तन प्रकारेण कथिता वै द्विजोत्तमः ॥ ७६ ॥ वृश्चि- काधिपती हौं च कुजकेतू हिजोत्तम ॥ स्वर्भानुपंगू कुंभस्य पती हो चिंतयेविज ॥ ७७ ॥ स्वर्क्षे यदि स्थितौ ह्रौ च भानुवर्षप्रदायको ।। पर संमतौ हौ च नाथांते न विचिंतयेत् ॥ ७८ ॥ परों भिन्नभिन्नस्थों द्वयोर्मध्ये तु यो बली ॥ तस्य नाथांतरीत्या ॥ च वर्षाणि सॅलिखंडिज ॥ ७९ ॥ अग्रहासग्रहः प्राणी संग्रहा- दधिकग्रहः ॥ साम्ये चरस्थिरडाः कमात्स्युर्बलिनो द्विजा॥८॥ राशि साम्ये यदा विप्र बहुवर्षप्रदो बली ॥ तावादुगः खेटो बलवान्सौबलो हिज ॥ ८१ ॥ यद्यल्पवर्षदो विन तदापि तुंगगो बली ॥ नाथांतेन समा ज्ञेया पूर्वोकन क्रमेण हि ॥ ८२ ॥ उच्चखे- टस्य यद्भावे वर्षमेकं तु निक्षिपेत् ॥ तथैव नीचखेंटस्य वर्षमेकं त्यजेहिज || ८३ || एकः स्वक्षेत्रगोन्यस्तु परत्र यदि संस्थितः ॥ तदान्यत्र स्थितं नाथं परिगृह्य दशां नयेत् ॥ ८४ ॥ एकः स्वोच्च- गतस्त्वन्यः परत्र यदि संस्थितः ॥ ग्राहयेदुच्चरखेटस्थं राशिमन्य विहाय वै ॥ ८५ ॥ एवं सर्व समालोच्य दशायां निधनं वदेत् ॥ पापयोगे पापदृष्ट्या यस्य पापात्रिकोणगाः ॥ ८६ ।। निधनं तद्द- शायांवै भाषितं ब्रह्मणा यथा ॥ चरपर्यादशायास्ते कथयि व्याभ्यहं फलम् ॥ ८७ ॥ अथ चरदशोदाहरणमाह । 4 ओजराशीनां क्रमगणना समराशीनां विपरीतगणना नाथतं राशि- स्वामिपर्यन्तं यावत्संख्या तानि वर्षाणि स्युः । मेषत्रषमिथुनश्चिक: नृषि एतत् ओजराशिसंज्ञा | कर्क सिंहकन्य मकरकुमीनानां समराशि- संशा | स्वराशियित तदा द्वादश पणि आह्माणि । स्वत