पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०)बीरासाशिः। अथ पुनः कालचक्रदशामाह । कालचक्रं प्रवक्ष्यामि नराणां हितकाम्यया ॥ यावद्देहादिजी- तिमिति चक्रस्य निर्णयम् ॥ ५५ ॥ सप्तविंशतिऋक्षाणि अनु- लोमविलोमतः ॥ वक्ष्येऽहं वै तवा च अश्विन्यादि यथाक्रमम् ॥ ५६ ।। द्वे द्वे रेखात्मके चक्रे चतुःकोणं लिखेत् क्रमात् ॥ हाद • शग्रहनिर्माण मेषादिद्वादशं न्यसेत् ॥ ५७ ॥ ईशान्यादिक्रमेणैव मीनांतं द्वादश न्यसेत् ॥ एवं क्रमेण चक्रं तहिलिखेडिजनंदन ॥ ॥ ५८ ॥ द्वादशारं लिखेचकं तिर्य समानकम् ॥ गृहाणि हा दशैवं स्युस्सव्येषु च यथाक्रमम् ॥ ५९॥ द्वितीयादिषु कोष्ठेषु राशीन्मेषादिकाश्यसेत् ॥ एवं द्वादशराश्याव्यं कालचक्रमुदीरि- तम् ॥६० ॥ अश्विन्यादित्रयस्ताराः सव्यमार्ग प्रतिष्ठितम् ॥ अ यसव्यत्रयस्तारा रोहिण्यादि यथाक्रमम् ॥ ६१ ॥ अग्रे पुनः का लचक्रदशासव्यापसव्यमार्गम स्फुटं वक्ष्यति ॥ अथ चक्रदशामाह | राशीश्वराद्दशा ज्ञेया सूर्यादीनां कमात्पुनः ॥ दिवारात्रिस्तथा संध्या त्रिकाले त्रिविधा दशा ।। ६२ ।। चक्राख्या च दशा प्रो- का तवाये द्विजनंदन ॥ लग्नस्थस्य दशा नादौ ततो वित्तस्थि- पादयः ।। ६३ ।। त्रिधादयो यदैकस्थस्तदा भागादयोधिकात् || त्रापि तुल्यो नैसर्गाहलात्सूर्योधिकस्य च ॥ ६४ ॥ राशिप्रमित- र्षाणि भागाद्यान्यपपाततः ॥ भावानामपि लग्नाञ्च वर्षाणि दिङ- तानिच ॥ ६५ ॥ चक्रदशोदाहरणमाह | दिवा जन्म तदा राशीवराइथा लेया। अत्र तु राशीश्वरो गुरुः कुंभ- तिना कुंआदिदशा म.ह्या रात्रौ जन्म तदा लग्नस्य दशा माह्या । संध्यायों जन्म सदा धनमाबादशा माझा एवं सर्वत्र देयम् ||