पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

de विकादित्यस्य पुनरावृत्तिरिति । सीसप्रमादिति । गा रीशः राशीशः तस्मात् एतदुक्तं भवति । जन्मतिर्मियुनः कोइ स्तस्य प्रथमा ततःकर्केशचंद्रस्तस्य द्वितीयेत्यादि । ननु अत्र राक्रमो आ वा महकमो ग्राह्य इत्याशंकाय राशिकम एव “राशिकमाइश इत्युक्तेः । ननु तर्हि मिथुनादिक्रमे प्रथमा यस्य चतुर्थ्यपि धस्य ः माता कन्याधिपत्वादिति चेन्नात्र ग्रहक्रमः तस्माद्वादशराशीशानमेवा ब्रह्मत्वादेकस्यैव पुनः प्राप्तौ न दोषः । अत्र वर्षप्रमाण तु प्रतिराशो नक- संख्ययैव ग्राह्यं अष्टोत्तरसंख्योपलव्धेरिति चतुर्थो मेदः । सप्तमगेना दिति-सप्तमं च अंगं च तयोरीशःतस्मादेतदुक्तं भवति लाससमाधिपतेः सकाशाद्राशिक्रमाद्दशेति पंचमो भेदः । एवमेव अंगेशान्नाम लनाधिपतेः प्रथमा घनाधिपते द्वितियेत्यादिशाशक्रमात्माग्वदेव दशा ज्ञेया इति पो भेदः । अत्रं चतुर्थभेदमारभ्य षष्ठभेदपर्यन्तं शन्यंताः सप्तेव ग्रहाः राहुके- त्वोर्ग्रहाभावादिति । यस्मिन्निति यस्मिन्नवांशे अंग लक्षं विद्यते तस्य नवांशस्य य ईशः तस्मादारम्य नवानां ब्रहाणां दशा क्रमाज्ज्ञेयाः इति सतमो भेदः । अग्रादिति- नवांशानां यदअं अंतिमं नाम नवमो ग्रहः क दारभ्य प्रथमपर्यन्तं ग्रहाणां क्रमशो दशा ज्ञेया इति अष्टमो भेदः । अना दिति - चंद्रात्सकाशाद्रविपर्यन्तं नवानां कमाइशा ग्राह्याः । अस्मिन् त्रि- कारके दशाभेदे राहुकेत्वंतर्गतत्वसूचनाय "खेाः केवंताः संस्थिता क मात्" इति स्फुटं लिखितं तेन सप्तममेदमारभ्य नवपर्यंत राहुकेत्वंतर्गतत्वं बोयं न तु राशीशांगेशसप्तमेशादि भेदत्रयवत् । राहुकेतरादित्य मिति दिक् अग्रे श्लोकद्रयेनं दशानयनमकारः स्फुटः ॥ - अथ नवांशनवदशोदाहरणमाह | J कु गया जन्मद्रः ८२५२९१३८|अस्य कलापिंड: ९५९२९५३८ अस्य विशवा २० मईब्धांकाः ७६४ इदं द्वादशभिर्भके कद ६४०/१९/०३० अस्पामष्टोसर १०८ सुने कार्यमा योग्यवदि ४३११९ २०० एक परंपरा म